Book Title: Chaiyavandana Mahabhasam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 167
________________ १५० सिरिसंतिसूरिविरहणं युक्च इति सारीर-माणसाणं, दुक्खाण खओ ति होइ दुक्खखओ । नाणावरणाईणं, कम्माण खओ उ कम्मखओ ॥ ८६२ ॥ व्यापार्थः शारीर-मानसानां दुःखानां क्षय इति भवति दुःखक्षयः । ज्ञानावरणादीनां कर्मणां क्षयस्तु कर्मक्षयः ॥ ८६२ ॥ air समाहिमरणं, रागद्दोसेहिँ विप्पमुक्काणं । देहस्स परिचाओ, भवंतकारी चरित्तीणं ॥ ८६३ ॥ मण्यते समाधिमरणं राग-द्वेपैर्विप्रमुक्तानाम् । देहस्व परित्यागो भवान्तकारी चरित्रिणाम् ॥। ८६३ ॥ सम्माचरणाइ बोही, तीसे लाभो भवे भवे पती । कम्मक्खयद्देउत्ता, सिद्धफली नियमओ एसो ॥ ८६४ ॥ सम्यकूचरणादि वोधिः तस्या लाभो भवे भवे प्राप्तिः । कर्मक्षयहेतुत्वान् सिद्धफलो नियमत एषः || ८६४ ॥ संपजउ मह एयं, तुह नाह पणामकरणओ सुगमं । मोक्खंगमेव सकलं, पत्थियमेयम्मि पणिहाणे ॥८६५ संपद्यतां ममैतत्तव नाथ ! प्रणामकरणतः मुगमम् । मोक्षाङ्गमेव सकलं प्रार्थितमेतस्मिन् प्रणिधाने ॥ ८६५ ॥ दुइयम्मि वि पणिहाणे, भवनिवेयाइ सिवफलं चेव । तो नत्थि अत्थभेओ, वंजणरयणा परं मिना ॥८६६ द्वितीयस्मिन्नपि प्रणिधाने भवनिर्वेदादि शिवफलमेव । ततो नास्ति अर्थभेदो व्यञ्जनरचना परं भिन्ना ||८६६ || तो चि एगयरं, पणिहाणं नियमओ य कायद्वं । इय पु उव, दुहाऽवि न नियाणमेयं ति ॥ ८६७॥ इत एव एकतरत् प्रणिधानं नियमतश्च कर्तव्यम् । इति पूर्वमुपदिष्टं द्विधाऽपि न निदानमेतदिति ॥। ८६७ ॥ कम्मक्खयत्थमीडा, ततो नियमेण होइ किर मोक्खो । जर सो वि न पत्थिज्जइ, धम्मे आलंबणं कयरं ॥ ८६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192