SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५० सिरिसंतिसूरिविरहणं युक्च इति सारीर-माणसाणं, दुक्खाण खओ ति होइ दुक्खखओ । नाणावरणाईणं, कम्माण खओ उ कम्मखओ ॥ ८६२ ॥ व्यापार्थः शारीर-मानसानां दुःखानां क्षय इति भवति दुःखक्षयः । ज्ञानावरणादीनां कर्मणां क्षयस्तु कर्मक्षयः ॥ ८६२ ॥ air समाहिमरणं, रागद्दोसेहिँ विप्पमुक्काणं । देहस्स परिचाओ, भवंतकारी चरित्तीणं ॥ ८६३ ॥ मण्यते समाधिमरणं राग-द्वेपैर्विप्रमुक्तानाम् । देहस्व परित्यागो भवान्तकारी चरित्रिणाम् ॥। ८६३ ॥ सम्माचरणाइ बोही, तीसे लाभो भवे भवे पती । कम्मक्खयद्देउत्ता, सिद्धफली नियमओ एसो ॥ ८६४ ॥ सम्यकूचरणादि वोधिः तस्या लाभो भवे भवे प्राप्तिः । कर्मक्षयहेतुत्वान् सिद्धफलो नियमत एषः || ८६४ ॥ संपजउ मह एयं, तुह नाह पणामकरणओ सुगमं । मोक्खंगमेव सकलं, पत्थियमेयम्मि पणिहाणे ॥८६५ संपद्यतां ममैतत्तव नाथ ! प्रणामकरणतः मुगमम् । मोक्षाङ्गमेव सकलं प्रार्थितमेतस्मिन् प्रणिधाने ॥ ८६५ ॥ दुइयम्मि वि पणिहाणे, भवनिवेयाइ सिवफलं चेव । तो नत्थि अत्थभेओ, वंजणरयणा परं मिना ॥८६६ द्वितीयस्मिन्नपि प्रणिधाने भवनिर्वेदादि शिवफलमेव । ततो नास्ति अर्थभेदो व्यञ्जनरचना परं भिन्ना ||८६६ || तो चि एगयरं, पणिहाणं नियमओ य कायद्वं । इय पु उव, दुहाऽवि न नियाणमेयं ति ॥ ८६७॥ इत एव एकतरत् प्रणिधानं नियमतश्च कर्तव्यम् । इति पूर्वमुपदिष्टं द्विधाऽपि न निदानमेतदिति ॥। ८६७ ॥ कम्मक्खयत्थमीडा, ततो नियमेण होइ किर मोक्खो । जर सो वि न पत्थिज्जइ, धम्मे आलंबणं कयरं ॥ ८६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy