Book Title: Chaiyavandana Mahabhasam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 165
________________ सिरिसंतिरिविह वारिजइजइविनियाणपंधणं वीवरायातुहसम। तहविमम जसेवा, भवे भवे तुमचलणाणं.९ गार्यते यद्यपि निदानबन्धनं वीतराग! तब समये। सवापि मम भवेत्सेवा भवे भवे युष्माकं चरणानाम् ।। ८४९॥ एएसि एमयरं, पणिहाणं नियमओ य कायई । पणिहाणता जम्हा, संपुमा वंदगा मणिया ॥८५०॥ एतेषामेकतरत् प्रणिधानं नियमतश्च कर्तव्यम् । प्रणिधानान्ता यस्मात् संपूर्णा वन्दना भणिता ॥ ८५० ॥ उल्लासविसेसाओ, एत्तो अहियं पि चित्तउत्तीहि । पयडियभावाइसयं, कीरंतं गुणकरं चेव ।। ८५१ ॥ उल्लासविशेषाद् इतोऽधिकमपि चित्रोक्तिभिः । प्रकटितभावातिशयं क्रियमाणं गुणकरमेव ॥ ८५१ ॥ अहिए भावुल्लासे, अहियाहियकरणपरिणई होइ । तह माववंदणाए, लक्खणमेयं.जओ मणियं ॥८५२॥ अधिके भावोल्लासे अधिकाधिककरणपरिणतिर्भवति । तथा भाववन्दनाया लक्षणमेतद् यतो भणितम् ।।८५२।। वेलाए विहाणेण य, तग्गयचिचाइणा य विबेओ । तबुड्विभावभावेहि, तह य दवेयरविसेसो।। ८५३ ।। वेलायां विधानेन च तद्गतचित्तादिना च विज्ञेयः । तद्वृद्धिभावभावैस्तथा च द्रव्ये-तरविशेषः ।। ८५३ ॥ किन निदा इह कस्सइ होज मई, नियाणकरणं इमं तु पञ्चक्खं । नम्। जं पत्थणपणिहाणं, कीरइ परिपलबुद्धीहि ।।८५४॥ इह कस्यचिद् भवेद् मतिर्निदानकरणमिदं तु प्रत्यक्षम् । यत् प्रार्थनाप्रणिधानं क्रियते परिस्थूलबुद्धिभिः ॥ ८५४॥ दशाश्रुतस्क. मुबह य दसाईसुं, तित्थयरम्मि विनियाणपडिसेहो। तम्हा न जुत्तमेयं, पणिहाणं अह गुरू मणइ ॥८५५॥ १. एषा दतीने पशाशके दशमी गाथा । पञ्चाशके (पृ.५६) - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192