Book Title: Chaiyavandana Mahabhasam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सिरिसंतिरिविह वारिजइजइविनियाणपंधणं वीवरायातुहसम। तहविमम जसेवा, भवे भवे तुमचलणाणं.९ गार्यते यद्यपि निदानबन्धनं वीतराग! तब समये। सवापि मम भवेत्सेवा भवे भवे युष्माकं चरणानाम् ।। ८४९॥
एएसि एमयरं, पणिहाणं नियमओ य कायई । पणिहाणता जम्हा, संपुमा वंदगा मणिया ॥८५०॥ एतेषामेकतरत् प्रणिधानं नियमतश्च कर्तव्यम् । प्रणिधानान्ता यस्मात् संपूर्णा वन्दना भणिता ॥ ८५० ॥ उल्लासविसेसाओ, एत्तो अहियं पि चित्तउत्तीहि । पयडियभावाइसयं, कीरंतं गुणकरं चेव ।। ८५१ ॥ उल्लासविशेषाद् इतोऽधिकमपि चित्रोक्तिभिः । प्रकटितभावातिशयं क्रियमाणं गुणकरमेव ॥ ८५१ ॥ अहिए भावुल्लासे, अहियाहियकरणपरिणई होइ । तह माववंदणाए, लक्खणमेयं.जओ मणियं ॥८५२॥ अधिके भावोल्लासे अधिकाधिककरणपरिणतिर्भवति । तथा भाववन्दनाया लक्षणमेतद् यतो भणितम् ।।८५२।। वेलाए विहाणेण य, तग्गयचिचाइणा य विबेओ । तबुड्विभावभावेहि, तह य दवेयरविसेसो।। ८५३ ।। वेलायां विधानेन च तद्गतचित्तादिना च विज्ञेयः ।
तद्वृद्धिभावभावैस्तथा च द्रव्ये-तरविशेषः ।। ८५३ ॥ किन निदा
इह कस्सइ होज मई, नियाणकरणं इमं तु पञ्चक्खं । नम्। जं पत्थणपणिहाणं, कीरइ परिपलबुद्धीहि ।।८५४॥
इह कस्यचिद् भवेद् मतिर्निदानकरणमिदं तु प्रत्यक्षम् ।
यत् प्रार्थनाप्रणिधानं क्रियते परिस्थूलबुद्धिभिः ॥ ८५४॥ दशाश्रुतस्क. मुबह य दसाईसुं, तित्थयरम्मि विनियाणपडिसेहो।
तम्हा न जुत्तमेयं, पणिहाणं अह गुरू मणइ ॥८५५॥ १. एषा दतीने पशाशके दशमी गाथा । पञ्चाशके (पृ.५६)
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/06853b85b5c63271ef54a10b84a2dea76858de58e7ee313b6a5fbabffb51ccac.jpg)
Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192