SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ चहापदणमहामास । विविधमहापविरचितो वर्षमानो विचित्रोचिनिः। कलन हरति हदयं वीर्यकरगुणगलो गुहका ॥ १३॥ मचिमरनिम्मरमणो, बंदिचा सबजगइकिंवाई। मूलपडिमाइ पुरजो, पुणो वि सकत्वयं पढाइ ॥८४४॥ मक्किमरनिर्मरमना बन्दित्वा सर्वजगतीबिम्बानि । मूलप्रतिमायाः पुरतः पुनरपि शकस्तवं पठति ॥ ८४४ ॥ चीवंदणकयकियो, पमोयरोमंचचचियसरीरो। फसप्रार्थनम. सकथएणं बंदिय, अहिमयफलपत्यणं कुणइ ।।८४५|| चैत्यबन्दनकृतकृत्यः प्रमोदरोमाधचर्चितशरीरः । शकतवेन वन्दित्वा अमिमतफलप्रार्थनां करोति ॥८४५।। दुक्खक्खय कम्मक्खय समाहिमरणं च बोहित लाभो या संपजउ मह एयं,तुह नाह! पणामकरणणं॥८४६॥ दुःखक्षयः कर्मक्षयः समाधिमरणं च बोधिलाभश्च । संपद्यतां ममैतत्तव नाथ ! प्रणामकरणेन ॥ ८४६ ॥ अहवाजय वीयराय! जगगुरु! होउ ममं तुह पभावओ भयवं। भवनिव्वेओ मग्गाणुसारिया इट्ठफलसिद्धी ८४७ अथवाजय वीतराग! जगद्गुरो! भवतु मम तव प्रभावतो भगवन् । भवनिर्वेदो मार्गानुसारिता इष्टफलसिद्धिः ॥ ८४७॥ लोगविरुद्धच्चाओ, गुरुजणपूया परत्यकरणं च । मुहगुरुजोगोतव्वयणसेवणा आभवमखंडा ८४८ लोकविरुद्धत्यागो गुरुजनपूजा परार्यकरणं च । शुमगुरुयोगस्तद्वचनसेवना आमवमखण्डा ।। ८४८॥ १. एतद् गावावगं (८ -४४८)चतुर्षे पश्चाशके (३३-३४) गावारूपम् पशाशके (पु. ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy