Book Title: Chaiyavandana Mahabhasam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 157
________________ १४४ वृत्तिबाधाचि. न्तनम् सिरिसंतिसूरिविरह अं तस्मात् संपूर्णा एव युक्ता जिनबन्दना गृहस्थानाम् । शुभभावषृद्धेर्यद् जायते कर्मक्षयो विपुलः ।। ८०२ ॥ संपुमपक्खवाई, वितिविरोहाइकारणा कह बि । डहरतरं पि कुणतो, संपुनाए फलं होइ (लहइ) ||८०३ ॥ संपूर्णापक्षपाती वृत्तिविरोधादिकारणात् कथमपि । लघुतरामपि कुर्वन् संपूर्णायाः फलं भवति ( लभते ) || ८०३ ॥ जो पुण पमायसीलो, कुम्गहगरलेण बावि हयसभो । संपुन्नाकरणमणो-रहं पि हियए न धारेइ || ८०४ ॥ यः पुनः प्रमादशीलः कुप्रहगरलेन वाऽपि हतसंज्ञः । संपूर्णाकरणमनोरथमपि हृदये न धारयति ॥ ८०४ ॥ सो मोहतिमिरछाइय- दिट्ठी बहुदुक्खसावयाइने | संमग्गमपावतो, परिभमइ चिरं भवारने ।। ८०५ ॥ स मोह तिमिरच्छादितदृष्टिर्बहुदुःखश्वापदाकीर्णे । सन्मार्गमप्राप्नुवन् परिभ्रमति चिरं भवारण्ये ।। ८०५ ।। तो तिक्कालं गिहिणो, पंचहि सकत्थएहिं सा जुता । जड़ ताव वित्तित्राहा, असमाहिकरी न संभवइ ८०६ ततस्त्रिकालं गृहिणः पञ्चभिः शक्रस्तवैः सा युक्ता । यदि तावद् वृत्तिबाधा असमाधिकरी न संभवति ८०६ तब्भावे उ अवस्सं, नवभेयाए इमीऍ अभयरी | Jain Education International و पडिसुद्धा कायदा, दंसणमुद्धिं महंतेण ।। ८०७ ॥ तद्भावे तु अवश्यं नवभेदाया अस्या अन्यतरा । प्रतिशुद्धा कर्तत्र्या दर्शनशुद्धि काता ।। ८०७ ॥ 1 नवभेया पुण एसा भणिया पुरिसेहि तचवेईहिं । संपुत्रमचायंतो, मा कोइ चएज सवं पि ॥ ८०८ ॥ १. “काहेर आहाऽहिलंघाऽहिलंख वच्च-वम्फ-मह-सिंह-विलंपाः " ॥ ८-४० १९२ ॥ इति हैमवचनात् कामदः । For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192