SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४४ वृत्तिबाधाचि. न्तनम् सिरिसंतिसूरिविरह अं तस्मात् संपूर्णा एव युक्ता जिनबन्दना गृहस्थानाम् । शुभभावषृद्धेर्यद् जायते कर्मक्षयो विपुलः ।। ८०२ ॥ संपुमपक्खवाई, वितिविरोहाइकारणा कह बि । डहरतरं पि कुणतो, संपुनाए फलं होइ (लहइ) ||८०३ ॥ संपूर्णापक्षपाती वृत्तिविरोधादिकारणात् कथमपि । लघुतरामपि कुर्वन् संपूर्णायाः फलं भवति ( लभते ) || ८०३ ॥ जो पुण पमायसीलो, कुम्गहगरलेण बावि हयसभो । संपुन्नाकरणमणो-रहं पि हियए न धारेइ || ८०४ ॥ यः पुनः प्रमादशीलः कुप्रहगरलेन वाऽपि हतसंज्ञः । संपूर्णाकरणमनोरथमपि हृदये न धारयति ॥ ८०४ ॥ सो मोहतिमिरछाइय- दिट्ठी बहुदुक्खसावयाइने | संमग्गमपावतो, परिभमइ चिरं भवारने ।। ८०५ ॥ स मोह तिमिरच्छादितदृष्टिर्बहुदुःखश्वापदाकीर्णे । सन्मार्गमप्राप्नुवन् परिभ्रमति चिरं भवारण्ये ।। ८०५ ।। तो तिक्कालं गिहिणो, पंचहि सकत्थएहिं सा जुता । जड़ ताव वित्तित्राहा, असमाहिकरी न संभवइ ८०६ ततस्त्रिकालं गृहिणः पञ्चभिः शक्रस्तवैः सा युक्ता । यदि तावद् वृत्तिबाधा असमाधिकरी न संभवति ८०६ तब्भावे उ अवस्सं, नवभेयाए इमीऍ अभयरी | Jain Education International و पडिसुद्धा कायदा, दंसणमुद्धिं महंतेण ।। ८०७ ॥ तद्भावे तु अवश्यं नवभेदाया अस्या अन्यतरा । प्रतिशुद्धा कर्तत्र्या दर्शनशुद्धि काता ।। ८०७ ॥ 1 नवभेया पुण एसा भणिया पुरिसेहि तचवेईहिं । संपुत्रमचायंतो, मा कोइ चएज सवं पि ॥ ८०८ ॥ १. “काहेर आहाऽहिलंघाऽहिलंख वच्च-वम्फ-मह-सिंह-विलंपाः " ॥ ८-४० १९२ ॥ इति हैमवचनात् कामदः । For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy