Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 28
________________ देशाभ्यां भवस्थितिः ] स्वोपा-प्रेमप्रमावृत्तिसुशोभिता मवस्थितिः ॥अथोचतो जघन्योत्कृष्ट भवस्थितिः॥ अथ “यथोद्देशं निर्देशः" इति न्यायेनैकमवजघन्योस्कृष्टायुःप्रमाणात्मिका भवस्थिति प्रारूपयिषुरादौ तावत्ता. मोघतो जघन्योत्कृष्टमेदतो द्विविधामपि पथ्यापूर्वार्धन प्राहखुडुभवोऽस्थि भवठिई, हस्सा तेत्तीससागरा जेहा। (प्रे०) "खुडभवो" इत्यादि, ओषतः 'हस्वा' जघन्या भवस्थितिः 'क्षल्लकमवा' षट्पश्चाशदधिकशतद्यावलिकाप्रमितक्षुल्लकभवमाना-ऽस्ति,अपर्याप्ततिर्यग्मनुष्ययोजघन्यायुषस्तावन्मात्रत्वात् । 'ज्येष्ठा' उत्कृष्टा भवस्थितिः 'त्रयस्त्रिंशसागगः' त्रयस्त्रिंशत्सागरोपमप्रमाणा भवति, सप्तमनरका. ऽनुनरदेवयोरुत्कृष्टायुषस्तथात्वात् । ॥ इत्योघतो जघन्योत्कृष्टमवस्थितिः ।। ॥अथा-ऽऽदेशतस्त्रयोदशोचरशतमार्गणानां भवस्थितिः।। इदानीमादेशतो भवस्थिति चिकथयिषुरादौ शेषगाथोतरार्धेन नरक-देवमार्गणामेदानां द्विविधा-ऽपि तथा शेष. मार्गणानां जघन्या मवस्थितिरतिदिश्यतेसव्वणिरयदेवाणं, इहा-ऽरिप कायठिहसमियराण लहू ॥२॥ (गीतिः) __(प्र.) "सव्व०" इत्यादि, 'सर्वनिरयदेवानां नरकगत्योपरत्नप्रभा-शर्कराप्रमा-वालुकाप्रमा-पकप्रभा धूमप्रमा. तमाप्रमा-महातमाप्रमामेदमिन्नानां सर्वेषामष्टसङ्ख्याकाना नरक

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56