Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 30
________________ भवस्थितिः ] स्वोपज्ञ-प्रेमप्रभावृत्तिसुशोभिता भवस्थितिः [ . दश-सप्तदश-द्वाविंशतिसागरोपमाणि भवति, नरकगत्योघस्योस्कृष्टमवस्थितिस्त्रयस्त्रिंशत्सागरोपमाणि, प्रथमादिसप्तनारकाणां क्रमादेक-त्रि-सप्त-दश - सप्तदश-द्वाविंशति-त्रयस्त्रिंशत्सागरोपमाणि-भवति, देवौघ-भवनपति-व्यन्तरसुराणां जघन्यभवस्थितिदशसहस्रवर्षाणि, ज्योतिष्कदेवस्य पल्योपमाष्टभागप्रमाणा, मौधर्मादिद्वादशकल्पवासि - प्रथमादिनवग्रैवेयक - चतुरनुत्तरसुराणां जघन्यभवस्थितिः क्रमात पल्योपम-साधिकपल्योपम-. द्वि-साधिकद्वि-सप्त-दश चतुर्दश-सप्तदशा-ऽष्टादशै-कोनविंशतिविशत्येकविंशति-द्वाविंशति-त्रयोविंशति-चतुर्विंशति-पञ्चविंशतिषड्विंशति-सप्तविंश-त्यष्टाविंशत्येकोनत्रिंश-त्रिश- देकत्रिंशसागरोपमाणि भवति,सर्वार्थसिद्धसुरस्य जघन्यभवस्थिति स्ति। उत्कृष्ट भवस्थितिः पुनर्देवौघस्य पश्चानुत्तरसुराणाश्च त्रयस्त्रिशत्सागरोपमाणि, भवनपति-व्यन्तर-ज्योतिष्क द्वादशसौधर्मादिकल्पवासि प्रथमादिनवग्रैवेयकसुराणां क्रमशः साधिकैकसागरोपम-पल्योपमा ऽभ्यधिकपल्योपम-द्वि-साधिकद्वि-सप्ताऽभ्यधिकसप्त दश-चतुर्दश - सप्तदशा-ऽष्टादशै-कोनविंशतिविंशत्येकविंशति-द्वाविंशति-त्रयोविंशति-चतुर्विंशति-पञ्चविंशति. षड्विंशति-सप्तविंश-त्यष्टाविंश त्येकोनत्रिंश-त्रिश-देकत्रिंशसागरोपमाणि भवति । उक्तश्च श्रीप्रज्ञापनासूत्रे चतुर्थे स्थितिपदे

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56