Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
२२ ]
मुनिश्री वीरशेखर विजयनिर्मिता [ ग्रन्थसमाप्त्यासाम्प्रतं प्रस्तुत ग्रन्थसमाप्तिदर्शिका ग्रन्थोपसंहारस्वरूपा - मेकां पृथ्यायामाह
सिरिवीरसेहर विजय- मुणिणा सिरिपेम सूरि संणिज्भे । देवमुरुपहावाओ, भवट्ठिई णिम्मिश्रा एसा । ९ ॥
(प्रे०) "सिरि०" इत्यादि, 'श्रीप्र मसूरिसान्निध्ये' श्रिया= रत्नत्रयीप्रमुखलक्ष्म्या सहिताश्च ते प्रेमसूरयः प्रगुरुगुरवो गच्छाधिपाः, श्रीप्र मसूरयः तेषां सान्निध्ये श्री मसूरिमान्निध्ये= एतावता - ऽस्माकं प्रप्रपितामह गुरुपादानां पुण्यनामधेयाना 'माचार्य भगवता श्रीमद्विजय प्रेमसूरीश्वराणां परमपवित्र सान्निध्यवर्तिना श्री वीरशेखर विजयमुनिना' श्रिया = ज्ञानादिलक्ष्म्या युतश्वासौ वीरशेखरविजयः = तत्संज्ञकस्तच्चरणोपासकः क्षुल्लकः साधुः श्रीवीरशेखरविजयः स चासौ मुनिः श्रमणः श्रीवीरशेखरविजयमुनिः, तेन श्रीवीरशेखर विजय मुनिना 'देवगुरुप्रभावात् ' देवाऽर्हमिद्धरूपो गुरुवा ऽऽचार्यादिस्वरूपो गणधरादिश्रीमद्विजयप्रेमसूरीश्वरप्रभृतिस्वगुर्ववसानो वा देवगुरू, तयोः प्रभावात् = माहात्म्यात् देवगुरुप्रभावात् = देवगुर्वनुग्रहात् 'एषा' अनन्तरभणिता मवस्थितिः प्राग्वर्णितार्था 'निर्मिता' प्रणीता ॥ १६ ॥
F
sarai ग्रन्थकारः स्वस्थ छानस्थ्येन मन्दमत्यादिना च किमपि स्खलनं स्यात्तद् दूरीकतु मनाः संविज्ञेषु बहुश्रुतेषु बहुमानयम विज्ञप्तिमेकया गाथया वितन्वन्नाऽऽहमंदमइअणुवओगा - इहेउणा किं पि आगमविरुद्ध । एत्थ सिभा करिअ किवं, मइ तं सोहन्तु सुअणिहिणो ॥ १० ॥ ॥ इति मूल ग्रन्थः समाप्तः ॥

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56