Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
॥ अथ दशमं परिशिष्टम् ॥
जघन्यो-त्कृष्टभवस्थितिप्रदर्शियन्त्रम् । (गा. २.८) ओघतो जघन्यभवास्थतिः क्षुल्लकभवप्रमाणा, उत्कृष्टभवस्थितिः ३३ सागरोपमाणि भवति । (मा. २) जघन्यप्रमाणम् | गतिः । इन्द्रियम् । कायः वेदः| संजी सर्वाः| गाथा १०००० वर्षाणि
| नरक०प्र०नरक०
सर भवनलव्यन्तर०५ १,३,७,१०,१७,२२सा. द्वितीयादि६नरक०६ है पल्यापमम
ज्योतिष्कसुर १ १ पल्योपमम् सौधर्मसुर० १ सा.१ "
ईशानसुर० १ २ सागरोपमे सनत्कुमारसुर० १. सा. २ ॥
| माहेन्द्रसुर० - १ ७ सागरोपमाणि ब्रह्मसुर० १ ब्रह्मसुराद्युत्कृष्टभव- लान्तकसुरादयः २० स्थितिः क्रमश: .. | चतुरनुत्तरसुरान्ताः । नास्ति
सर्वार्थसिद्ध पुर० १ अन्तर्मुहूर्तम् । पर्या०२ योनि०२४ पर्याप्त०६ पर्याप्त
| २४ । २क्षुल्लकभवः
शेष०५ शेष०१३ | शेष... ३० नप.१] सर्व०२५१ । उत्कृष्टप्रमाणम् | नरकोघ. सप्तमनरक.
पञ्चे., प.पञ्चे०२/ त्रस०प० त्रस० २ ३३ सागरोपमाणि । सुरोध, पञ्चानुत्तर०८
.२ संजी०१| १५ | २-७ १,३,७,१०,१७,०२स .क्रमशः
मुनिश्रीवीरशेखरविजयनिमिता [ दशमपरिशिष्ट
_
१०
wmanasammanganagamayaSITARONIANTICIPATERTANT
ACTRESENT
HamaraG
R
AMERHITTAMMERS

Page Navigation
1 ... 51 52 53 54 55 56