Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
द्युपसंहार: ] स्वोप-प्रेमप्रभावृत्तिसुशोभिता भवस्थितिः[ २३
(प्र०) "मंदमह." इत्यादि, 'अत्र' अस्मिन् प्रस्तुते भवस्थितिसंज्ञके प्रकरणे यत्तदोनित्यसम्बन्धाद् यच्छब्द आक्षिप्यते यत्किमपि भन्दमत्यनुपयोगादिहेतुना' मन्दा-जाडया चासो मतिः बुद्धिर्मन्दमति: अप्रगल्भशेमुषी न उपयोगा=चित्तैकाग्रता अनुपयोगः असावधानता, मन्दमतिश्चा-ऽनुपयोगश्च मन्दमत्यनुपयोगी, तौ आदौ येषाम् ; ते मन्दमत्यनुपयोगादयः, अत्राऽऽदिपदेन छामस्थ्य-दृष्टिदोषादयो ज्ञेयाः, त एव हेतुः, मन्दमत्यनुपयोगादिहेतुस्तेन मन्दमत्यनुपयोगादिहेतुना-ऽऽगमविरुद्धं शास्त्रबाह्य स्यात्तद् मयि ममोपरि कृपा प्रसादं कृत्वा विधाय श्रुतनिधयः श्रुतागमशालिनः शोधयन्तु अशुद्धपदनिराकरणेन शुद्धपदानयेन शुद्धिं कुर्वन्तु ॥१७॥ प्रेमप्रमाख्यवृत्त्या, . सुशोभिता प्रेमसूरिगणे ।। मुनिवीरशेखरेण, स्वोपज्ञभवस्थितिश्चैषा ॥१॥ कुशलं तया यदाप्तं,तेन कुशलमस्तु विश्वविश्वस्य। यत्किमपीह क्षुण्णं, स्यात्तच्छोध्यं बुधैविधाय कृपाम ।२।। ॥इति प्रेम प्रभावृत्तिः समाप्ता॥ इति ..
..
स्वोपज्ञप्रेमप्रभावृत्तिसुशोभिता मुनिशीवारशेखर নিত্যানার भवस्थितिः
समाप्ता

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56