Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 29
________________ ६] मुनिश्री वीरशेखर विजयनिर्मिता | नरक देवानां द्विधा मार्गणा मेदानां देवगन्योष भवनपति - व्यन्तर- ज्योतिष्क- सौधर्मे शान - सनत्कुमार• माहेन्द्र ब्रह्मलोक - लान्तक - शुक्र -सहस्राराSSनत प्राणता ऽऽरणा ऽच्युतरूपद्वादशकल्पवासि प्रथमादिनवग्रैवेयक- विजय- वैजयन्त जयन्ता ऽपराजित सर्वार्थसिद्धाख्यपञ्चानुत्तरभेदैः सर्वसङ्ख्यया त्रिंशत्सुरमार्गणाभेदानां चेति मीलितानामष्टात्रिंशन्मार्गणाभेदानां 'द्विधा' जघन्योत्कृष्टमेदभिन्ना द्विप्रकारा - ऽपि भवस्थितिः 'काय स्थितिसमा' काय स्थितिसमाना ऽस्ति, एकभविकत्वेन तयोरवयात् । • · यदुक्तं जीवसमासे एक्केक्कभवं सुर-नाश्याओ" (गा. २१३ ) इति । इदमुक्तं भवति - प्रस्तुतमार्गणानामेकभवतोऽधिकास्थानाभावेन कार्यस्थिति भवस्थित्योरेक्यमस्ति, तेन प्रोक्तमार्गणानां यैव काय स्थितिः सैव भवस्थितिः यैव भवस्थितिः सैव काय स्थितिर्भवति, ततो जघन्यकायस्थितिप्रमाणा जघन्यभवस्थितिरुत्कृष्टकाय स्थितिप्रमाणोत्कष्ट मवस्थितिश्च भवति । काय स्थितिश्वाऽनेनैव ग्रन्थकारेण प्राक् सवृत्तिका भणिताऽस्ति । · तदनुसारेण मवस्थितिरित्थं ज्ञेया नरकगत्योघ- प्रथमनरकयोर्जघन्यभवस्थितिर्दशसहस्रवर्षाणि, द्वितीयादिसप्तमान्तानां राणां निरयभेदानां जघन्यभवस्थितिः क्रमश एक त्रि-सप्त

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56