Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 34
________________ मवस्थितिः ] स्वोपन-प्रेमप्रभावृत्तिसुशोभिता भवस्थितिः [११ ।। अथाऽऽदेशतो जघन्यमवस्थितिः ॥ साम्प्रतं शेषमार्गणानां जघन्यमवस्थितिमाह-"श्य. राण" इत्यादि, कायठिइसमा' इति पदं तुलादण्डन्यायेनेहाऽपि सम्बध्यते ततः 'इतरासाम्' नरक-देवभेदानामष्टात्रिंशतोऽनन्तरमेव द्विविधाया अपि भवस्थितेः प्रतिपादितत्वात्तान् विहाय तिर्यग्गत्योघादीनां पश्चसप्ततेः 'लध्वी' जघन्या भवस्थितिः काय स्थितिसमा कायस्थितितुन्या भवति, द्वयो रप्येक्येन कस्या अपि विशेषाभावात् ॥२॥ अथाक्तार्थेऽतिप्रसङ्ग निवारयितुमिच्छुराह गाथापूर्वार्धम् वरं अंतमुहुत्तं, थीए खुड्डुगभवो गपुसस्स । __ (प्र.) "णवरं" इत्यादि, णवरं केवलमयं विशेषा'स्त्रियाः' स्त्रीवेदस्य जघन्या भवस्थितिरन्तमुहर्त्तम् , 'नपुसकस्य' नपुसकवेदस्य चक्षुल्लकभवो भवति, द्वयोरपि वेदयोजघन्याऽऽयुषस्तथात्वात् । अपवादबीजन्तु-स्त्रीवेदी नपुसकवेदी वोपशमश्रेण्यामवेदी भूत्वा पतन्नेकसमयं सवेदी भूत्वा कालं कृत्वा देवलोके नियमतः पुरुषवेदित्वेनोत्पद्यते तदा स्त्रीवेद-नपुंसकवेदयोर्जघन्यकायस्थितिरेकसमयमाना प्राप्यते, भवस्थितेस्त्वेकमवसत्कायुर्वेदनरूपत्वेनैकमवजघन्यायुरूपत्वाद् द्वयोरपि वेदयोर्जघन्यभवस्थितियथोक्तमाना भवति । ॥ इत्यादेशतो जघन्य भवस्थितिः ।।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56