Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
१० ]
मुनिश्रीवीरशेखरविजयनिमिता [ गत्यादिभेदानां तथैव श्रीजीपसमासे-ऽपि गदितम्
"एगं च तिणि सत्तय, दस सत्तरसेव हंति बावीसा। तेत्तीस उयहिनामा, पुढवीसु ठिई कमुक्कोसा ॥२०२।। पढमादि जमुक्कोसं, बीयादिसु सा जहणिया होइ । घम्माएँ भवणवंतर, वाससहस्सा दस जहण्णा ॥२०३॥ असुरेसु सारमहियं, सडढं पल्लं दुवे य देसूणा । नागाईणुक्कोसा, पल्लो पुण वंतरसुराणं ।।२०४।। पल्लट्ठभाग पल्लं च साहियं जोइसे जहणियरं । हेदिल्लक्कोसठिई, सक्काईणं जहण्णा सा ॥२०५।। दो साहि सत साहिय, दस च उदस सत्तरेव अट्रारा ।। एकाहिया य एत्तो, सक्काइसु सागरुवमाणा ॥२०६॥” इति । एवं जीवाजीवाभिगमसूत्र तत्त्वार्थसूत्र-घहत्संग्रहणी पञ्चसंग्रह-पञ्चसंग्रहमलयगिरिसूरिवत्यादिष्वपि ।
तत्त्वार्थसूत्र-तद्भाष्यप्रमुखाभिप्रायेण विजय. वैजयन्त-जयन्ता-ऽपराजिताभिधानां चतुर्णा देवानामुत्कृष्टा भवस्थिति त्रिंशत्सागरोपमप्रमाणा अवसातव्या ।
प्रत्यपादि च श्रीतत्त्वार्थसूत्रे
"आरणाच्युतादूर्ध्वमेकैकेन नवसु अवेयकेषु विजयादिषु सर्वार्थसिद्ध च ।" (अ.४,सू.३८ भा.१,पत्र०३११) इति । ' तथैव तद्भाष्ये ऽपि-"विजयादिषु चतुर्वप्येकेना ऽधिका द्वात्रिंशत, सा-ऽप्येकेना-ऽधिका त्वजघन्योत्कृष्टा सर्वार्थसिद्ध त्रयस्त्रिशदिति ।" (अ.४,सू.३८।भा.१,पत्र.३११) इति ।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56