Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 39
________________ १६ ] मुनिश्री वीरशेखर विजयनिर्मिता [ काय भेदानामुत्कुष्टअधुनैकगाथया - suकायिकौघादीनां नवानां ज्येष्ठाभवस्थितिरुच्यते दगवाऊणं कमसो, वाससहस्साणि सत्त तिष्णि भवे । तिदिणा ऽग्गिरसेवं सिं, वायर वायरसमत्ताणं ॥ ६ ॥ (प्रे० ) "दगवाऊणं" इत्यादि, 'दकवाय्वोः' अप्कायोवायुकायौधयोः प्रकृष्टा मवस्थितिः क्रमशः सप्त वर्षसहस्राणि त्रीणि वर्षसहस्राणि च भवेत् । अष्कायिकसामान्यस्य सप्त सहस्रसंवत्सराणि (७०००) वायुकायिक सामान्यस्य च त्रिसहस्राब्दानि (३०००) ज्येष्ठा भवस्थितिर्भवति । उक्तच श्री प्रज्ञापनायां चतुर्थपदे - "भाउकाइयाणं भंते! केवइय कालं ठिई पत्ता?, गोयमा ! जहन्नेणं भतोमुहुत्तं उक्कोसेणं सन्त बाससहरसाई, वाउकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्को सेणं तिन्निवाससहस्साईं," (सू.६६/मा. १, पत्र. १७१ /२-१७२ / १ ) इति । 9 .... " तिदिणा" इत्यादि, 'अग्नेः' तेजस्कायस्योत्कृष्टा भवस्थितिः 'त्रिदिनाः' त्रयो दिवसा भवति । यदवादि श्रीमज्ञापनायाम् - "तेडकाइयाणं पुच्छा गोयमा ! जहनेणं अतो. मुहुत्तं उक्कोसेणं तिन्नि राइंदियाई" ( प. ४, सू. ६६ | मा. १, पत्र. १७२१) " एवं " इत्यादि, एवं एवं शब्दः साम्यार्थे ऽपि वर्तते, तेन यथा ऽप्कायसामान्यवायुकायसामान्य- तेजः काय सामान्यानां यथाक्रमशः सप्तसहस्रवर्षाणि त्रिसहस्रवर्षाणि त्रयोऽहोरात्राभोत्कृष्टभवस्थितिः प्रतिपादिता तथ' व 'तेषाम् ' अकायादीनां 'बादर - बादरसमाप्तयोः' बादरौध-पर्याप्तबादर भेदयोरपि ज्येष्ठा भवस्थितिर्वेद्या । ܪ P

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56