Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
भवस्थितिः ] स्वो ज्ञ-प्रेमप्रमावृत्तिसुशोभिता भवस्थितिः [ १६ .., सम्प्रति गाथोत्तरार्धेन पञ्चेन्द्रियौघादीनामुत्कृष्टां भवस्थितिममिधातुमाह- ... दुपणिदितसपुमणपुम-सण्णीणं जल हितेत्तीसा ||७|| . (प्रे०) "दुपणिदि." इत्यादि, 'द्विपञ्चेन्द्रियत्रसपु. नपुसकसंज्ञिना' द्विशब्दस्य द्वाभ्यामभिसम्बन्धोत, व्याख्यानतो विशेषप्रतिपत्ति' इति न्यायाच्च पञ्चेन्द्रियौघ तत्पर्याप्तप्रसकायौघ-तत्पर्याप्त-पुरुषवेद-नपुसकवेद-संज्ञिलक्षणानां सप्तानामुत्कृष्टा भवस्थितिः 'जलधित्रयस्त्रिंशत् त्रयस्त्रिंशत्सागरोपमाणि भवति, सा च रथासंभवमनुत्तरसुरापेक्षया सप्तमपृथ्वी. नारकापेक्षया वा लभ्यते यतोऽनुत्तरसुरान् सप्तमपृथिवीनारकान विहाया-ऽन्येषां त्रयस्त्रिंशत्सागरोपमप्रमाणायांज्येष्ठभवस्थितेरप्राप्यमाणत्वात । तत्र पुवेदस्यानुत्तरसुरापेक्षयैव नपुंसकवेदस्य सप्तमनरकापेक्षयैव सा अवगन्तव्या, सप्तमनरके नपुसक. वेदस्यैवानुरत्तसुरेषु पु वेदस्यैव सम्भवातू शेषपश्चकस्य पुनरुभयापेक्षया प्राप्यते, शेषपश्चके पुनपुसकलक्षणवेदद्वयस्याऽपि समा. वेशेनाऽनुत्तरसुराणां सप्तमपृथिवीनरकाणां च सम्भवात् ॥७॥ . अधुना गाथापूर्वाधेन स्त्रीवेदासंझिनोरका मनस्थिति चिकथयिषुराह-
... थीअ पणवण्णपलिआ, भवे असणिस्स पुत्वकोडीउ।
. (प्रे.) "थोअ" इत्यादि, स्त्रीवेदस्य प्रकृष्टा भवस्थितिः पञ्चपञ्चाशत्पन्यानिपल्योपमानि भवति, ततो-ऽधिकस्थिति. कमवस्यासम्भवात् । एषा च भवस्थितिर्देवीमधिकृत्य ज्ञेया, यतो मानुषीणां तिरश्चीनाञ्चोत्कृष्ट भवस्थितेः पल्योपमत्रय

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56