Book Title: Atmashuddhipayog Anuwad
Author(s): Buddhisagar
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टि संयतः सद्गुरुभक्ति सेवाद्यैरात्मपातो न जायते ॥५१९॥ यादृग्भावो भेवद्यस्य फलं तस्याऽस्ति तादृशम् ॥५२४ ॥ आत्मोपयोग़दातृत्वे भावनाया महबलम् ॥५२९ ॥ आत्मशुद्धस्वभावेन मोक्षोऽस्ति ॥५३९ ॥ रागद्वेषविभावेन संसारोऽस्ति ॥५३९ ॥ स्वात्मन्येव सुखं सत्यं दुःखं हि जडमोहतः ॥५४३ ॥ आत्मनो रिपुरात्मैव रागद्वेषादि संयुतः ॥५४४॥ आत्मनो मित्रमात्माऽस्ति, साम्येन कर्मनाशकृत् ॥५४४ ॥ मनोनाशाद् भवेन्मृत्युर्मोहादिकर्मणां ॥५५६ ॥ मोहक्षयेन मोक्षोऽस्ति ॥५५६ ॥ सर्वदर्शनशास्त्रेषु यत्सत्यं तत्समाचर ॥५७३ ॥ रुणद्धि सत्यबोधेन सर्वविश्वकदाग्रहान् ॥५८०॥ सर्वदर्शनसद्रूपं जयताज्जैनदर्शनम् ।।५८०॥ मुक्यर्थं यो जिनैर्दिष्टो जैनधर्मः स उच्यते ॥५८२ ॥ षट्स्थानकस्य यच्चक्रं षट्चक्रं निजात्मनः ॥५९१ ॥ मोहादिसर्ववृत्तीनां लयो मोक्षः ॥५९१ ॥ सर्वगच्छेषु मोक्षोऽस्ति साम्योपयोगतो ध्रुवम् ॥६०८ ।। मुक्तिः कषायमुक्याऽस्ति साम्यात्कषायमुक्तता ॥६०९॥ श्वेताम्बरमते मुक्तिस्तथा दैगम्बरेमते ॥६११॥ उपयोगेन धर्मोऽस्ति, बन्धोऽस्ति परिणामतः ॥६१४ ।। दानाद्यैरात्मशुद्धिः स्यात् .... ॥६३५ ॥ ॐ अर्ह मन्त्र जापेन चित्तशुद्धिः प्रजायते ॥६३९ ॥ मन्त्रजापः सदा कार्य: पञ्चानां परमेष्ठिनाम् ॥६४१॥ निर्विकल्पयोगेन केवलज्ञानभास्करः ॥६६६॥ ध्यानसमाधियोगाद्याः सन्ति मोक्षस्य हेतवः ॥६७१ ॥ चित्तस्य मोहवृत्तीनां निरोधो योग उच्यते ॥६७२ ॥ अप्रशस्य कषायाणां निरोधो योग उच्यते ॥६७३ ॥ सर्वज्ञ धर्मवाञ्छात इच्छायोगः प्रवर्तते ॥६७५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 177