________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टि संयतः
सद्गुरुभक्ति सेवाद्यैरात्मपातो न जायते ॥५१९॥ यादृग्भावो भेवद्यस्य फलं तस्याऽस्ति तादृशम् ॥५२४ ॥ आत्मोपयोग़दातृत्वे भावनाया महबलम् ॥५२९ ॥ आत्मशुद्धस्वभावेन मोक्षोऽस्ति
॥५३९ ॥ रागद्वेषविभावेन संसारोऽस्ति
॥५३९ ॥ स्वात्मन्येव सुखं सत्यं दुःखं हि जडमोहतः ॥५४३ ॥ आत्मनो रिपुरात्मैव रागद्वेषादि संयुतः ॥५४४॥ आत्मनो मित्रमात्माऽस्ति, साम्येन कर्मनाशकृत् ॥५४४ ॥ मनोनाशाद् भवेन्मृत्युर्मोहादिकर्मणां
॥५५६ ॥ मोहक्षयेन मोक्षोऽस्ति
॥५५६ ॥ सर्वदर्शनशास्त्रेषु यत्सत्यं तत्समाचर
॥५७३ ॥ रुणद्धि सत्यबोधेन सर्वविश्वकदाग्रहान् ॥५८०॥ सर्वदर्शनसद्रूपं जयताज्जैनदर्शनम्
।।५८०॥ मुक्यर्थं यो जिनैर्दिष्टो जैनधर्मः स उच्यते ॥५८२ ॥ षट्स्थानकस्य यच्चक्रं षट्चक्रं निजात्मनः ॥५९१ ॥ मोहादिसर्ववृत्तीनां लयो मोक्षः
॥५९१ ॥ सर्वगच्छेषु मोक्षोऽस्ति साम्योपयोगतो ध्रुवम् ॥६०८ ।। मुक्तिः कषायमुक्याऽस्ति साम्यात्कषायमुक्तता ॥६०९॥ श्वेताम्बरमते मुक्तिस्तथा दैगम्बरेमते
॥६११॥ उपयोगेन धर्मोऽस्ति, बन्धोऽस्ति परिणामतः ॥६१४ ।। दानाद्यैरात्मशुद्धिः स्यात् ....
॥६३५ ॥ ॐ अर्ह मन्त्र जापेन चित्तशुद्धिः प्रजायते ॥६३९ ॥ मन्त्रजापः सदा कार्य: पञ्चानां परमेष्ठिनाम् ॥६४१॥ निर्विकल्पयोगेन केवलज्ञानभास्करः
॥६६६॥ ध्यानसमाधियोगाद्याः सन्ति मोक्षस्य हेतवः ॥६७१ ॥ चित्तस्य मोहवृत्तीनां निरोधो योग उच्यते ॥६७२ ॥ अप्रशस्य कषायाणां निरोधो योग उच्यते ॥६७३ ॥ सर्वज्ञ धर्मवाञ्छात इच्छायोगः प्रवर्तते
॥६७५ ॥
For Private And Personal Use Only