Book Title: AradhanasaraSatika
Author(s): Devsen Acharya, Ratnakirtidev
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
७८
आराधनासारः
तेषां मरणे मोक्षो मोक्ष प्राप्नोति शाश्वतं सौख्यम् ।
इंद्रियविषयविमुक्तं तस्मान्मनोमारणं कुरुत ॥ ६१ ॥ युग्मं । मणणरवइणो मरणे मनोनरपतेर्मरणे मनसो विकल्पाभावे सति 'संकल्पविकल्पस्वरूपं हि मन इति निर्वचनात् ' मरंति सेणाइ इंदियमयाइं इंद्रियमयानि सैन्यानि नियंते स्वकीयस्वकीयविषयेषु तानींद्रियाणि न प्रवर्तत इत्यर्थः । स्वस्वामिप्रयोगाभावात् तदभावे हि तस्यैवाभावात् ताणं मरणेण पुणो तेषामिंद्रियाणां मरणेन निजविषयप्रवृत्तिराहित्येन पुमः पुनरपि णिस्सेसकम्माई निःशेषकर्माणि सकलकर्माणि ज्ञानावरणादीनि मरंति म्रियते क्षयं यांति तदवस्थायां बंधाभावात् । बंधाभावे हि नवतरकर्मणामास्रवाभावात् पुरातनकर्मनिर्जीयमाणत्वात् । आस्रवाभावो हि योगाभावात् योगाभावस्तु तदवयवस्वप्रवृत्तिनिषेधात् । तदवयवाश्च मनोवाक्कायलक्षणाः कायवाङ्मनःकर्म योगः इति लक्षणाभिधानत्वात् । ततो योगांगत्वात् मनसो विकल्पाभावपूर्वत्वे सतीद्रियाणां काययोगमयानां प्रवृत्तिनिषेधे सति संवरनिर्जरासद्भावात् सर्वाणि कर्माणि क्षयं यांति इति सिद्धं । तेसिं मरणे मुक्खो तेषां कर्मणां मरणे विनाशे सति मोक्षः अनंतज्ञानादिगुणव्यक्तिनिष्ठानां सिद्धपरमेष्ठिनामाधारः । बंधहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्ष इत्यभिहितत्वात् । मोक्षे किमस्तीत्याह । मुक्खे मोक्षे सर्वकर्मक्षयलक्षणे सासयं शाश्वतमविनश्वरं इंदियविसयविमुक्कं इंद्रियविषयविमुक्तं इंद्रियाणां हृषीकाणां विषया गोचरास्तैर्विमुक्तं रहितं सुक्खं सौख्यं निराकुलतालक्षणं पावेइ प्राप्नोति लभते यत एवं तम्हा तस्मात् । एवं ज्ञात्वा भो भव्याः मणमारणं कुणह मनोमारणं कुरुत । मनोमारणमिति कोर्थः । विषयेषु गच्छतो मनसो निवारणं कुरुत कुरुध्वमित्यर्थः ॥ ६० । ६१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134