Book Title: Antriksha Parshwanath Mahapujan Vidhi
Author(s): Sarvodaysagar, Udayratnasagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 7
________________ શ્રી અંતરિક્ષ પાર્શ્વનાથ મહાપૂજનવિધિ /૫ Swand SHIR Shaniw Ammam 86 mins પૂજનવિધિ મહાપૂજન વિધિમાં સૌ પ્રથમ જળ- પુષ્પ - ફળ - ધૂપ-દીપક ઉપર વાસક્ષેપ કરવા नीयेनोभत्रोल: जलमन्त्र :- ॐ आपोऽप्काया एकेन्द्रिया जीवा निरवद्याः श्रीअंतरिक्षपार्श्वनाथमहापूजायां निर्व्यथाः सन्तु । निरपाया: सन्तु । सद्गतय: सन्तु। न मेऽस्तु सङ्घट्टनहिंसापापं पूजार्चने स्वाहा ॥ इति जलाभिमन्त्रणम्. (आमंत्र गोली are G५२amana || ५२५ो) (२७ 331) पत्रपुष्पफलचन्दनादिमन्त्र:- ॐ वनस्पतयो वनस्पतिकाया एकेन्द्रिया जीवा निरवद्याः अंतरिक्षपार्श्वनाथमहापूजायां निर्व्यथा: सन्तु। निरपायाः सन्तु । सद्गतय: सन्तु। न मेऽस्तु सट्टनहिंसापापं पूजार्चने स्वाहा॥ (इति पत्रपुष्पफल-चन्दनाभिमन्त्रणम्) (५३, | Y०५, ३५, यंहनमा ५२ १५:१ ५:२al) (२७31) धूपवह्निदीपाभिमन्त्रणम् :- ॐ अग्रयोऽग्निकाया एकेन्द्रिया जीवा निरवद्याः | श्रीअंतरिक्षपार्श्वनाथमहापूजायां निर्व्यथा: सन्तु। निरपाया: सन्तु। सद्गतय: सन्तु। न मेऽस्तु सङ्घट्टनहिंसापापं पूजार्चने स्वाहा ॥(इति धूपवह्निदीपायभिमन्त्रणम्। (આખીયાળી)(ધૂપ, દીપ આદિ ઉપર ત્રણ વખત વાસક્ષેપ કરવો.સ્નાત્રપૂજા ભણાવવી, યંત્રને લાલ કપડાથી ઢાંકી દેવો.) HuuuN Kusum R NING MANTRA mmomal SNER swwwsummy Rampus 5 FASTHAN

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44