Book Title: Antriksha Parshwanath Mahapujan Vidhi
Author(s): Sarvodaysagar, Udayratnasagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 33
________________ ats alp quenoms 事事事 事事事 શ્રી અંતરિક્ષ પાર્શ્વનાથ મહાપૂજનવિધિ /૩૧ तलुडन्मुण्डितामुण्डधारी, दुर्वारीभृतवीर्याध्यवसितलसितापायनिघातनाथीम् । कार्श्यामर्शप्रदीप्यत्कुणथकृतबदो नैर्ऋतैर्व्याप्तपार्श्व, स्तीर्थेशस्नात्रकाले रचयतु नैर्ऋतिर्दुष्टसंघातघातम् ॥४॥ मंत्र :- ॐ ह स क ल हीँ नम: ह्रीं श्रीं नैर्ऋतदिगधीशाय धूम्रवर्णाय व्याघ्रचर्मवृताय मुद्गरहस्ताय प्रेतवाहनाय श्रीनैरृतये जलादिकं यजामहे स्वाहा || उंडी (भांडयामां हाउभ तसनो बाडु)५. पश्चिम दिशाना स्वामि वारानुपूजन ( शार्दुलविक्रीडितम् ) कल्लोलो ल्बणलो ललालितचलत्प्रालम्बमुक्तावली, लीलालम्भिततारका यगगनः सानन्दसन्मानसः । स्फूर्जन्मागध सुस्थितादिविबुधैः संसेव्यपाद- द्वया, बुद्धिं श्रीवरुणो ददातु विशदां नीतिप्रतानाद्भुतः ॥५॥ मंत्र :- ॐ वं नमः पश्चिमदिगधीशाय समुद्रवासाय मेघवर्णाय पीताम्बराय पाशहस्ताय मत्स्यवाहनाय श्रीवरुणाय जलादिकं यजामहे स्वाहा || उंडगे (मांडलामां भगनो बाडु, हाउभ) ६. वायव्य दृिशाना स्वाभि श्री वायुनुं पूजन- (अनुष्टुप ) हरिणो वाहनं यस्य, वायव्याधिपतिर्मरुत् । सङ्घस्य शान्तये स्तोतुं बलिपूजां प्रतीच्छतु ॥ ६॥ मंत्र :- ॐ यं नम : वायव्यदिगधीशाय धूसराङ्गाय रक्ताम्बराय हरिण - वाहनाय ध्वजप्रहरणाय श्रीवायवे जलादिकं यजामहे स्वाहा || उंडगे (भांडयामां भमरानो बाडु, संतरा ) ७. उत्तर दिशाना स्वाभि श्री धनह (कुजेर ) नुं पूजन - (अनुष्टुप) निधाननवलारूढः, उत्तरस्यां दिशिप्रभुः सङ्घस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥७॥ मंत्र :- ॐ यं यं यं यं उत्तरदिगधीशाय सर्वयक्षेश्वराय कैलाससंस्थाय अलकापुरीप्रतिष्ठाय शक्रकोशाध्यक्षाय कनकाङ्गाय श्वेतवस्त्राय नरवाहनाय रत्नहस्ताय श्रीधनदाय जलादिकं यजामहे स्वाहा ॥ उंडगे (भांडयामा जी भेरुं भमरानो बाडु) ८. ईशान दिशाना स्वामी ईशाननुं पूजन (स्रग्धरा-झंकारा) क्षुभ्यत्क्षीराब्धिगर्भाम्बुनिवहसततक्षा लिताम्भोजवर्ण:, स्वंसिद्धर्द्धि प्रगल्भीकरण विरचितात्यन्तसम्पातिनृत्यः । तार्तीयाक्षि Saure+Pre 210 Pama wen 218

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44