Book Title: Antriksha Parshwanath Mahapujan Vidhi
Author(s): Sarvodaysagar, Udayratnasagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text ________________
Auth SHOWAURAIPU
5
KISHANE
प्रतिष्ठस्फुटदहनवनज्वालयालालिताङ्गः, शम्भुः शंभासमानरचयतु भविनां क्षीणमिथ्यात्वमोह : ॥८॥ ॐ नम: ईशानदिगधीशाय सुरासुरनरवन्दिताय सर्वभुवनप्रतिष्ठाय श्वेतवर्णाय गजाजिनवृताय वृषभवाहनाय पिनाकशूलधराय श्रीईशानायजलादिकंयजामहेस्वाहा॥ी भलाम शेठी मने मभरानो बार ४. ७८वबोना स्वामि श्री वितानु पून- (शार्दूलविक्रीडितम्) उद्यत्पुस्तकसस्तहस्तनिवहः संन्यस्तपापोद्भव:, शुद्धध्यानविधूतकर्मविमलोलालित्यलीलानिधिः । वेदोच्चारविशारिचारु वदनोन्माद: सदा सौम्यदृग, ब्रह्मा-ब्रह्मणि निष्ठितं वितनुताद् भव्यं समस्तं जनम् ॥९॥ मंत्र :- ॐ नमो ऊर्ध्वलोकाधीश्वराय सर्वसुरप्रतिपन्नपितामहाय स्थविराय नाभिसम्भवाय काधनवर्णाय चतुर्मुखाय श्वेतवस्त्राय हंसवाहनाय कमलसंस्थाय पुस्तककमलहस्ताय श्रीब्रह्मणे जलादिकं यजामहे स्वाहा ॥ ( 1) wisani ol, ३०१२ ५०. पातालस्वामि श्री नागवतार्नु पून:- (मालिनीवृत्त) मणिकिरणकदम्बाडम्बरालम्बितुङ्गोतमकरणशरण्यागण्य नित्याहदाज्ञा:। बलिभुवनविभापैः स्वैरगन्धा सुधान्ता, गुरुवरभुवि लात्वा यान्तु ते दन्दशूका: ॥१०॥ मंत्र :- ॐ ह्रीं फँ नम: पातालस्वामिभ्य: श्रीनागेभ्य: जलादिकं यजामहे स्वाहा। (मेसी) मांडलामा नाम । इन्द्रस्तस्य परिवारो देवा देव्यश्च सदृश: बलिपूजां प्रतीच्छन्तु, सन्तु सङ्घस्य शान्तये ॥१॥ अग्निस्तस्य परिवारो, देवा देव्यश्च सदृश:। बलिपूजां प्रतीच्छन्तु, सन्तु सङ्घस्य शान्तये॥२॥ यमस्तस्य परिवारो, देवा देव्यश्च सदृश:। बलिपूजां प्रतीच्छन्तु, सन्तु सङ्घस्य शान्तये ॥३॥ नतस्तत्परिवारो, देवा देव्यश्च सदृश:। बलिपूजां प्रतीच्छन्तु, सन्तु सङ्घस्य शान्तये ॥४॥
॥ श्रीसंतरिक्ष पाश्वनाथ महापूनविधि /३२
Ayanam
-
SA
Sourni PUR
Loading... Page Navigation 1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44