Book Title: Antriksha Parshwanath Mahapujan Vidhi
Author(s): Sarvodaysagar, Udayratnasagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text ________________
શ્રી અંતરિક્ષ પાર્શ્વનાથ મહાપૂજનવિધિ /૩૫. केतुः श्यामवर्ण इन्द्रमन्त्री महामतिः। द्वादशाचि -देवगुरुः पद्मश्च समदृष्टिकः॥४॥ उत्तराफाल्गुनीजातः सिन्धुदेशसमुद्भवः। दधिभाजनजम्बीरैः पीतपुष्पैर्विलेपनैः॥२॥ जिनेन्द्रपार्श्वनाथस्वामिन, पूज्यस्त्वं च शुभोभव। शान्तिं तुष्टिं च पुष्टिं च कुरु देवगणार्चित॥३॥ (२७७१)
and
LAM
oसोम
मंगल
-
VI
land
RAKASH
SS
॥अथ नवग्रहपूजनम्॥ (નવફળ અને મિઠાઈથી પૂજન કરવું.) અથવા નીચે બતાવેલ વસ્તુઓથી પૂજન કરવું (વસત્તતિલકા-ભક્તામર). सर्वे ग्रहा: दिनकरप्रमुखा:स्वक पूर्वोपनीत फलदानकराजनानाम्। पूजोपचारनिकरं स्वकरेषु लात्वा, सन्त्वागता: सपदि तीर्थकरार्चनेऽत्र॥ ॐ नम: श्रीआदित्यादिग्रहेभ्य: कालप्रकाशकेभ्य: शुभाशुभकर्मफलदेभ्यः । ते ग्रहा: सायुधाः सवाहनाः सपरिकराः इह श्रीअंतरिक्षपार्श्वनाथमहापूजन-विधिमहोत्सवे अत्र आगच्छन्तु आगच्छन्तु अत्र तिष्ठन्तु तिष्ठन्तु स्वाहा। अत्र पूजाबलिं गृह्णन्तु गृह्णन्तु स्वाहा।। (में ) नवे अंडी ७५२ सुमivबि ४२वी... (१) श्री साहित्य , ५6/1 : (अनुष्टुप) सूर्योद्वादशरूपेण माठरादिभिरावृत: अशुभोऽपि शुभस्तेषां, सर्वदा भास्करो ग्रहः। मंत्र : ॐ घृणि घृणि नम: सहसकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधीशाय स्फटिकोज्वलाय
Pin
col
Loading... Page Navigation 1 ... 35 36 37 38 39 40 41 42 43 44