Book Title: Antriksha Parshwanath Mahapujan Vidhi
Author(s): Sarvodaysagar, Udayratnasagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text ________________
श्रीमतरिक्ष पाश्वनाथ महापूरनविधि/33
G
oywww
s
werunwar
वरुणस्तत्परिवारो, देवा देव्यश्च सदृश:। बलिपूजां प्रतीच्छन्तु, सन्तु सङ्घस्य शान्तये ॥५॥ वायुस्तस्य परिवारो, देवा देव्यश्च सदृश:। बलिपूजां प्रतीच्छन्तु, सन्तु सङ्घस्य शान्तये॥६॥ कुबेरस्तत्परिवारो, देवा देव्यश्च सदृश:। बलिपूजां प्रतीच्छन्तु, सन्तु सङ्घस्य शान्तये ॥७॥ ईशस्तस्य परिवारो, देवा देव्यश्च सदृशः। बलिपूजां प्रतीच्छन्तु, सन्तु सङ्घस्य शान्तये॥८॥ सोमब्रह्मपरिवारो, देवा देव्यश्च सदृश:। बलिपूजां प्रतीच्छन्तु, सन्तु सङ्घस्य शान्तये ॥९॥ नागेन्द्रस्तत्परिवारो, देवा देव्यश्च सदृश:। बलिपूजांप्रतीच्छन्तु, सन्तु सङ्घस्यशान्तये॥१०॥
કેતુ ગ્રહ પૂજા કેતુના અધિપતિ શ્રી પાર્શ્વનાથ ભગવાન) ६१) ॐ राहुप्रतिच्छदाय श्यामानाय श्यामवस्त्राय पन्नगवाहनाय पन्नगहस्ताय श्रीकेतवे नमः स्वाहा । (सुमाल, १६ माप) (२) ॐ नमः केतवे सवाहनाय सपरिकराय सायुधाय । अस्मिन् जम्बूद्वीपे भरतक्षेत्रे दक्षिणार्धभरते मध्यखंडे........देशे.......नगरे ....... प्रासादे श्रीअंतरिक्षपार्श्वनाथमहापूजनविधि महोत्सवे अत्र आगच्छ आगच्छस्वाहा। (भा मंत्रमान मुद्रामे मावन २j.) (३) ॐ नमः केतवे सवाहनाय सपरिकराय सायुधाय । अस्मिन् जम्बूद्वीपे भरतक्षेत्रे दक्षिणार्धभरते मध्यखंडे ........ देशे .......... नगरे
......... प्रासादे श्रीअंतरिक्षपार्श्वनाथमहापूजनविधिमहोत्सवे अत्र तिष्ठ तिष्ठ स्वाहा॥ (स्थापन १२.) (४) ॐ नमः केतवे सवाहनाय सपरिकराय सायुधाय । अस्मिन् जम्बूद्वीपे भरतक्षेत्रे दक्षिणार्धभरते मध्यखंडे.........देशे.......नगरे........प्रासादे श्रीअंतरिक्षपार्श्वनाथ
KATRINDAN
Pawannal
1
Loading... Page Navigation 1 ... 33 34 35 36 37 38 39 40 41 42 43 44