Book Title: Antriksha Parshwanath Mahapujan Vidhi
Author(s): Sarvodaysagar, Udayratnasagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 39
________________ Pattha (HDS શ્રી અંતરિક્ષ પાર્શ્વનાથ મહાપૂજનવિધિ /૩૭ (८) श्री शुभ अखनु पून: (अनुष्टुप) शुक्रश्वेतमहापद्मषोडशार्चि: कटाक्षदृक् । सुगन्धचन्दनावलेपैः, श्वेतपुष्पैश्च धूपनैः ॥ मंत्र :- ॐ सुँ नम: दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोज्ज्वलाय श्वेतवस्त्राय कुम्भहस्ताय तुरगवाहनाय श्रीशुक्राय स्वाहा ॥ मे ओ मांडलामा भमरानो बानीले३. (७) श्री शनि खनु पूलन :(वसन्ततिलका-भक्तामर) मा भूद्धिषत्समुदयः खलुदेहभाजां, दागित्युदीरितलघिष्ठगतिर्नितान्तम् । कादम्बिनीकलितकान्तिरनन्तलक्ष्म वितनुताद्विनयोपगूढः ॥ मंत्र :- ॐ श: नम: पश्चिमदिगधीशाय नीलदेहाय नीलाम्बराय परशुहस्ताय कमठवाहनाय श्रीशनैश्चराय जलादिकं यजामहे स्वाहा॥ ओमनोसाइमा (८-८) श्री राहु-केतु अनु पूorन : राधुनु पूरीन :(अनुष्टुप)राहुः सप्तमराशिस्थ:, कारणे दृश्यतेऽम्बरे। दाडिमस्य विचित्रान्नैस्तप्यतेचित्रपूजया ॥ॐक्ष: नम: नैर्ऋतदिगधीशाय कज्जवलश्यामलाय श्यामवस्त्राय परशहस्ताय सिंहवाहनाय श्री राहवे. स्वाहा। श्री मा उमजनमानी बार तुन पूजन : (मालिनीवृत्तम)सुखोत्पातहेतो विपद्वार्धिसेतो निषद्यासमेतोत्तरीयाकतो। अभद्रानपेतोपमाछायकेतो जयाशंसनाहर्निशं ताक्ष्यकतो॥ ॐ नम: राहप्रतिच्छन्दाय श्यामानाय शयामवस्त्राय पन्नगवाहनाय पन्नगहस्ताय श्रीकेतवे स्वाहा ॥ १५sj on पूर्ण यापछी नानी स्तुति गोपी. जिनेन्द्रभक्त्या जिनभक्तिभाजां, जुषन्तु पूजाबलिपुष्पधूपान् । ग्रहा गताये प्रतिकूलभावं,ते मेऽनुकूला वरदाश्च सन्तु॥ ॥अथ नवनिधिपूजनम् ॥ ॐ ह्रीं नवनिधिभ्य: स्वाहा।(१) ॐ नैसर्पिकायस्वाहा। (२) ॐ पाण्डकायस्वाहा। (३) ॐ पिङ्गलाय स्वाहा। (४) ॐ सर्वरत्नाय स्वाहा।(५) ॐ महापद्माय स्वाहा। (६) ॐकालाय स्वाहा। (७) ॐ AMERI

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44