Book Title: Antriksha Parshwanath Mahapujan Vidhi
Author(s): Sarvodaysagar, Udayratnasagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text ________________
EARNATA
Hamarpan
मंत्र :- ॐ वषट् नम: तप्तकाञ्चनवर्णाय पीताम्बराय ऐरावणवाहनाय वज्रहस्ताय| द्वात्रिंशल्लक्षविमानाधिपतये कोटिसुरसुराङ्गनासेवितचरणाय सप्तानीकेश्वराय पूर्वदिगधीशाय श्रीइन्द्राय जलादिकंयजामहे स्वाहा ॥ मे 2ी यंत्रमा 24241 21. Histमा -नवेध (यानो-संत२) ! (२) मामि दिशाना स्वामि श्री मशिनु पून : (सग्धरा-झंकारा) नीलाभाच्छादलीलाललित. विलुलितालङ्कृतालम्भविष्णु, स्फूर्जद्रोचिष्णुरोचिर्भिचयचतुरतावञ्चितोदश्चिदेहः । नव्याम्भोदप्रमोद-प्रमुदितसमदाकर्णविद्वेषिधूम-ध्वान्तध्वंसिध्वजश्रीरधिकतरधियं हव्यवाहो धिनोतु॥२॥ मंत्र:-ॐ नम: सर्वदेवमुखाय प्रभूततेजोमयाय आग्रेयाय दिगधीश्वराय कपिलवर्णाय छागवाहनाय नीलाम्बरायधनुर्बाणहस्ताय श्रीअनयेजलादिकंयजामहे स्वाहा।। (1) मालामा ચુરમાના લાડુ, લાલ સોપારી, (3) ERUAENIनI स्वामि श्री यमर्नु पूलन : (स्रग्धरा-झंकारा) दैत्यालीमुण्डखण्डीकरण सुडमरोद्दण्ड-| शुण्डप्रचण्ड, दोर्दण्डाडम्बरेण प्रतिहरिदनुगं भापयन् विघ्नजातम् । कालिन्दीनीलमीलत्सलिलविलुनितालङ्कृतोद्यल्लुलायन्यस्ताविर्धर्मराजो जिनंवरभुवनेधर्मबुद्धिं ददातु ॥३॥ मंत्र :- ॐ घंघं नमो धर्मराजाय दक्षिणादिगधीशाय समवर्तिने, धर्माधर्मविचारकरणाय कृष्णवर्णाय चर्मावरणाय महिषवाहनाय दण्डहस्ताय श्रीयमाय जलादिकं यजामहे स्वाहा ॥ એક ડંકો માંડલાંમાં અડદનો લાડુ કાળી સોપારી. (४) ने ४.५ [६.ना स्वाभि श्री न* - पून- (सग्धरा-झंकारा) प्रेतान्त प्रोतगण्डप्रतिकडि
PALANDHION
MIND
ॐ ॥ ॥
श्रीसंतरिक्ष पार्श्वनाथ महापूनविधि /30
Loading... Page Navigation 1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44