Book Title: Antriksha Parshwanath Mahapujan Vidhi
Author(s): Sarvodaysagar, Udayratnasagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 14
________________ 7918 || श्री वज्रपञ्जरस्तोत्रम् ॥ ॐ परमेष्ठिनमस्कारं सारं नवपदात्मकम्, आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ॥ १ ॥ ॐ नमो अरिहंताणं शिरस्कं शिरसि स्थितम् । ॐ नमो सिद्धाणं, मुखे मुखपटं वरम् ॥२॥ ॐ नमो आयरियाणं अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥३॥ ॐ नमो लोएसव्वसाहूणं मोचके पादयोः शुभे । एसो पञ्चनमुक्कारो, शिलावज्रमयीतले ॥४॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका ॥ ५॥ स्वाहान्तं च पदं ज्ञेयं पढमं होइ मङ्गलम् । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥ ६ ॥ महाप्रभावा 3. रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥ ७॥ यचैवं कुरुते रक्षां, परमेष्ठिपदैः सदा । तस्य न स्याद्भयं व्याधि- राधिश्चापि कदाचन ॥ ८ ॥ विधी:- आवश्र्यं२ स्तोत्रथी ચેષ્ઠાપૂર્વક આત્મરક્ષા કરવી. ચિત્રમાં બતાવ્યા મુજબ વજનું પાંજરુ મનમાં કલ્પવું. छोटिका :- पूर्व दिशामां अ आ, ६क्षिगमा इ ई, पश्चिममां उ ऊ उत्तरमा एऐ, उर्ध्व भागे आाश सामे औ औ, 新鲜事 શ્રી અંતરિક્ષ પાર્શ્વનાથ મહાપૂજનવિધિ 事事事 १२ mains 500+ TAL

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44