Book Title: Antriksha Parshwanath Mahapujan Vidhi
Author(s): Sarvodaysagar, Udayratnasagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 18
________________ मंनिसन मुद्रा | अवगुण्डया भव वषट् नम: श्रीअंतरिक्षपार्श्वनाथाय स्वाहा। ( ओ) (४) सन्निरोधनम् :- (निशेधननी मुद्राओं ४२.) ॐ ह्रीं श्रीं अहं श्रीपार्श्वयक्ष - श्रीपद्मावतीदेवी-मुख्यदेवादिसहित श्रीपार्श्वनाथभगवन्! श्रीअंतरिक्षपार्श्वनाथपूजन-विधिमहोत्सवे पूजां यावदत्रैव स्थातव्यम्। नमः श्रीअंतरिक्षपार्श्वनाथाय स्वाहा। (it) (५) अवगुंठनम् :- (Aqjsननी मुद्रामे ४२.) ॐ ह्रीं श्रीं अहं श्रीपार्थयक्ष -श्रीपद्मावतीदेवी-मुख्यदेवादिसहित श्रीपार्श्वनाथभगवन् । श्रीअंतरिक्षपार्श्वनाथपूजन-विधिमहोत्सवे परेषामदृश्यो भव भव फट् । नम: श्रीअंतरिक्षपार्श्वनाथाय स्वाहा। (मे ओ) (६) पूजनम् :- (irलि मुद्रामेनन २.) ॐ ह्रीं श्रीं अहं श्रीपार्श्वयक्ष -श्रीपद्मावतीदेवी-मुख्यदेवादिसहित श्रीपार्श्वनाथभगवन् ! श्रीअंतरिक्षपार्श्वनाथपूजन-विधिमहोत्सवे इमांपूजांप्रतीच्छ प्रतीच्छ। नम: श्रीअंतरिक्षपार्श्वनाथाय स्वाहा। (आषीयाजी) अंजलीमा 卐卐॥ श्रीअंतरिक्ष पाश्वनाथ महासनावधि /19

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44