Book Title: Antriksha Parshwanath Mahapujan Vidhi
Author(s): Sarvodaysagar, Udayratnasagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 25
________________ 58.50 THIS wwwIN मजE श्रीमतरिक्ष पार्श्वनाथ महापूरनविधि/२३ १ श्रीलिजीवी, पूजन (उपेन्द्रप1-5 ) - शङ्खाक्षमालाशरचापशालि,चतु:कराकुन्दतुषारगौरा। गोगामिनी गीत वरणभावां, श्री रोहिणी सिद्धिमिमां ददातु।ॐ ह्रीँ श्री रोहिण्यै स्वाहा॥१|| sो २ श्री UNA देवी, पून- (उपेन्द्र१%81-564.) -त्रिशूलदण्डाभयबीजपूर - हस्ताप्रशस्तावरलोहिताङ्गी | या देवता प्रज्ञपतीति नाम्नी, सर्वासनस्था दुरितानि हन्तु। ॐ हीं श्री प्रज्ञप्त्यै स्वाहा॥२॥ (51) 3 श्रीमती (अनुर५)- सशृङ्खलगदाहस्ता, कनकप्रभविग्रहा। पद्मासनस्थाश्रीवज्रशृङ्खला हन्तु न: खलान। मंत्र:- ॐ ह्रीं श्री वज्रशङ्खलायै स्वाहा॥३॥ो ४ श्री *शी वान पून (सन्तति-मताम२)- निस्त्रिंशवज्रफलकोत्तमकुन्तयुक्त,हस्ता | सुतप्तविलसत्कलधौतकान्ति: । उन्मत्तदन्तिगमना भुवनस्य विघ्नं, वज्राशी हरतु | वज्रसमानशक्तिः। मंत्र :- ॐ ह्रीं श्री वज्राङ्कश्यै स्वाहा ॥४॥ (मेडी) ५ श्री प्रतिया देवी पूजन- (अनु५) गरुत्मत्पृष्ठ आसीना, कार्तस्वरसमच्छवि: । भूयादप्रतिचक्रा नः, सिद्धये चक्रधारिणी। मंत्र :- ॐ ह्रीँ श्री अप्रतिचक्रायै स्वाहा॥५॥ (Asial) ६ श्री ५३५ त्तावानु पूजन- (१सन्तति-मताम२) खड्गस्फरांकितकरद्वयशासमाना, मेघाभसैरिभपटुस्थितिभासमाना । जात्यार्जुनप्रभतनु : पुरुषाग्रदत्ता, भद्रं प्रयच्छतु सतां पुरुषाग्रदत्ता मंत्र :- ॐ ही श्री पुरुषदत्तायै स्वाहा ॥६॥ ( 1) श्री वीन, पून- (उपेन्द्र१%l- HAI) -घनाघनाभा कमलासनस्था, त्रिशूलमालावरमुद्गराङ्का । कालीकलाभासुरसच्छरीग सा देवता नो दुरितानि हन्तु। मंत्र : ॐ ह्रीं श्री काल्यै ग्वाहा ॥७॥ (ओ) ८ श्रीमदीजी, पूरन-(उपेन्द्र*1-An) कलापिकण्ठावलिनीलदेहा, सरोजमालावरघण्टिकाया नृपृष्ठसंस्था तु महेतिपूर्वा, सा कालिका नो दुरितानि हन्तु। ॐ ह्रीँ श्री महाकाल्यै स्वाहा ॥८॥( ओ)

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44