Book Title: Antriksha Parshwanath Mahapujan Vidhi
Author(s): Sarvodaysagar, Udayratnasagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text ________________
Aama
34
swamino
फ्रज
श्रीमतारक्षपाश्वनाथ महापूरनावाबास स्वाहा। अत्र तिष्ठ तिष्ठ स्वाहा । अत्र पूजाबलिं गृहाण गृहाण स्वाहा । ॐ ह्रीं श्रीं धरणेन्द्राय स्वाहा ॥ (भाषी याml) (3) श्री ५0 4 yarन:- (शार्दूलविक्रीडितम्) स्वर्णाभोत्तमकुर्कुटाहिगमना सौम्या चतुर्बाहुभृद्, वामे हस्तयुगेङ्कुशंदधिफलं तत्रापि वैदक्षिणे। पद्म पाशमुदश्चयन्त्यविरतं पद्मावती देवता, किन्नर्यर्चितनित्यपादयुगला सङ्घस्य विघ्नं हियात्॥१॥ मंत्र: ॐ नम: श्रीपद्मावत्यै श्री पार्श्वजिनशासनदेव्यै। साश्री पद्मावतीदेवी सायुधा सवाहना सपरिकरा इह श्रीअंतरिक्षपार्श्वनाथमहापूजनविधिमहोत्सवे अत्र आगच्छतु आगच्छतु स्वाहा ।अत्र तिष्ठतु तिष्ठतुस्वाहा।अत्र पूजाबलिंगृह्णातुगृह्णातुस्वाहा॥ॐ ह्रीं श्रीं पद्मावत्यै स्वाहा॥ (भाषीयानी) શ્રીવૈરોટ્યાદેવીનું પૂજન:-દેરિમાં શ્રીફળ, યંત્રમાં કુસુમાંજલિ. (અનુટુપ છંદ) नीलाम्बरपरिच्छना: पुण्डरीकसमप्रभाः। धरणेन्द्रप्रिया: सन्तु जिनस्नात्रेसमाहिता:॥ मंत्र : ॐ नम: श्रीधरणेन्द्रदेव्यै। साश्रीधरणेन्द्रद्वितीया वैरोट्यादेवी सायुधा सवाहनासपरिकरा इह श्रीअंतरिक्षपार्श्वनाथमहापूजनविधिमहोत्सवे अत्र आगच्छतु आगच्छतु स्वाहा । अत्र तिष्ठतु तिष्ठतुस्वाहा।अत्रपूजाबलिंगृह्णातुगृह्णातुस्वाहा॥ॐ ह्रीश्रीवैरोट्यादेव्यै स्वाहा॥ (mulavil)
Kuwr
En
REACHHD
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44