Book Title: Antriksha Parshwanath Mahapujan Vidhi
Author(s): Sarvodaysagar, Udayratnasagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 19
________________ श्रीसंतरिक्ष पाश्वनाथ महापूनविधि/१७ Purvivala Sawaima AMURDOI animl BRUARPAN MORE Pravina सं५ ५8 :- (१५ लाय स्वरेनोवे) ॐ नमो अर्हते परमेश्वराय, चतुर्मुखाय, परमेष्ठिने, दिक्कुमारीपरिपूजिताय, त्रैलोक्यमहिताय, त्रैलोक्यललामभूताय, दिव्यशरीराय, देवाधिदेवाय । ॐ अस्मिन् जम्बूद्वीपे, भरतक्षेत्रे, दक्षिणार्धभरते, मध्यखण्डे, .........देशे, ............नगरे, ........स्थले, श्री .........स्वामिप्रासादे, संघकारिते (24ति डोय तो व्यतिनुं नामवे.) ............द्विसहस्रतमे .....वर्षे .........मासे ........पक्षे ..........तिथौ ........वासरे, मम आत्मनिशरीरे च तथा मम पूज्यादिककुटुम्बपरिवारमध्ये रोग-दोष-क्लेश-दारिद्र्यादि सकलग्रहपीडा-निवारणार्थं सर्वशत्रुविघ्नप्रशमनार्थ सर्वदुष्कर्ममलविच्छे दनाथ कषायोपशमनार्थ मोह-ममता-निवारणार्थं शान्तिकार्ये पौष्टिककार्ये लाभार्थं क्षेमार्थ जयार्थं विजयाथ, मन:कामनासिद्ध्यर्थं इमं पूजनविधिम् अहं करिष्ये, स च श्रीजिनराजप्रसादेन सफलीभवतु .....आचार्यभगवन्निश्रायां सफलीभवतु । अधिष्ठायकादिदेवदेव्यश्च प्रसादं कुर्वन्तु । श्री सङ्घस्य च तुष्टिं पुष्टिं, ऋद्धिं वृद्धिं कल्याणं मंगलं कुर्वन्तु कुर्वन्तु स्वाहा। ( म, १२ ते भुगनु नाम बन पा संप मालपो.) પ્રથમવલય તીર્થકરોનું પૂજન (૩) નીચેના મંત્રો બોલી દરેક પરમાત્માની અષ્ટપ્રકારી પૂજા કરવી. (ઓખી થાળી વગાડવી, માંડલામાં ચોખાનો લાડવો, શેરડી અથવો કેળું મૂકવું.) સમયની અનુકૂળતા મુજબ ૧-૧ ભગવાનની અથવા ૩-૩ ભગવાનની અટપ્રકારી પૂજા એક સાથે કરવી અને તે મુજબ ફળ નેવેદ્ય મૂકવું. Pano MiAR swiunil wiuwPAL wPAL SHMMENOM MeanIMAIL --

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44