SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ मंनिसन मुद्रा | अवगुण्डया भव वषट् नम: श्रीअंतरिक्षपार्श्वनाथाय स्वाहा। ( ओ) (४) सन्निरोधनम् :- (निशेधननी मुद्राओं ४२.) ॐ ह्रीं श्रीं अहं श्रीपार्श्वयक्ष - श्रीपद्मावतीदेवी-मुख्यदेवादिसहित श्रीपार्श्वनाथभगवन्! श्रीअंतरिक्षपार्श्वनाथपूजन-विधिमहोत्सवे पूजां यावदत्रैव स्थातव्यम्। नमः श्रीअंतरिक्षपार्श्वनाथाय स्वाहा। (it) (५) अवगुंठनम् :- (Aqjsननी मुद्रामे ४२.) ॐ ह्रीं श्रीं अहं श्रीपार्थयक्ष -श्रीपद्मावतीदेवी-मुख्यदेवादिसहित श्रीपार्श्वनाथभगवन् । श्रीअंतरिक्षपार्श्वनाथपूजन-विधिमहोत्सवे परेषामदृश्यो भव भव फट् । नम: श्रीअंतरिक्षपार्श्वनाथाय स्वाहा। (मे ओ) (६) पूजनम् :- (irलि मुद्रामेनन २.) ॐ ह्रीं श्रीं अहं श्रीपार्श्वयक्ष -श्रीपद्मावतीदेवी-मुख्यदेवादिसहित श्रीपार्श्वनाथभगवन् ! श्रीअंतरिक्षपार्श्वनाथपूजन-विधिमहोत्सवे इमांपूजांप्रतीच्छ प्रतीच्छ। नम: श्रीअंतरिक्षपार्श्वनाथाय स्वाहा। (आषीयाजी) अंजलीमा 卐卐॥ श्रीअंतरिक्ष पाश्वनाथ महासनावधि /19
SR No.600326
Book TitleAntriksha Parshwanath Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorSarvodaysagar, Udayratnasagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages44
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy