________________
7918
|| श्री वज्रपञ्जरस्तोत्रम् ॥
ॐ परमेष्ठिनमस्कारं सारं नवपदात्मकम्, आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ॥ १ ॥ ॐ नमो अरिहंताणं शिरस्कं शिरसि स्थितम् । ॐ नमो सिद्धाणं, मुखे मुखपटं वरम् ॥२॥ ॐ नमो आयरियाणं अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥३॥ ॐ नमो लोएसव्वसाहूणं मोचके पादयोः शुभे । एसो पञ्चनमुक्कारो, शिलावज्रमयीतले ॥४॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका ॥ ५॥ स्वाहान्तं च पदं ज्ञेयं पढमं होइ मङ्गलम् ।
वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥ ६ ॥ महाप्रभावा
3.
रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥ ७॥ यचैवं कुरुते रक्षां, परमेष्ठिपदैः सदा । तस्य न स्याद्भयं व्याधि- राधिश्चापि कदाचन ॥ ८ ॥ विधी:- आवश्र्यं२ स्तोत्रथी
ચેષ્ઠાપૂર્વક આત્મરક્ષા કરવી. ચિત્રમાં બતાવ્યા મુજબ વજનું પાંજરુ મનમાં કલ્પવું.
छोटिका :- पूर्व दिशामां अ आ, ६क्षिगमा इ ई, पश्चिममां उ ऊ उत्तरमा एऐ, उर्ध्व भागे आाश सामे औ औ,
新鲜事 શ્રી અંતરિક્ષ પાર્શ્વનાથ મહાપૂજનવિધિ
事事事
१२
mains
500+
TAL