Book Title: Antriksha Parshwanath Mahapujan Vidhi
Author(s): Sarvodaysagar, Udayratnasagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text ________________
શ્રી અંતરિક્ષ પાર્શ્વનાથ મહાપૂજનવિધિ e
॥ अथ श्रीअंतरिक्षपार्श्वनाथ- पूजनविधि ॥
(પંચપરમેષ્ઠિને નમસ્કાર કરી અર્હન્તોના શ્લોક દ્વારા વંદના કરવી.) अर्हन्तो भगवन्त इन्द्रमहिताः, सिद्धाश्च सिद्धिस्थिताः । आचार्या जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः ॥ श्री सिद्धान्तसुपाठका मुनिवरा, रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥
AA
નીચેનો મંત્ર એક જણ બોલે અને બાકીના બધા ઝીલે, ત્રણ વખત.
(१) ॐ ह्रीँ नमो अरिहंताणं (२) ॐ ह्रीँ नमो सिद्धाणं (३) ॐ ह्रीँ नमो आयरियाणं (४) ॐ ह्रीँ नमो उवज्झायाणं (५) ॐ ह्रीँ नमो लोए सव्वसाहूणं (६) ॐ ह्रीं श्रीं अंतरिक्षपार्श्वनाथाय नमः ।
1
वायुकुभारने आह्वान: (१) ॐ ह्रीँ वातकुमाराय विघ्नविनाशकाय । महीं पूतां कुरु कुरु स्वाहा ॥ (आमंत्र मोली हर्मना धासथी अथवा मोरनी पींछीथी लूभिनुं प्रभार्जन १२.)
(राज: भंडार ताब : त्रिताल)
આવો પધારો વાયુદેવતા, પવનદેવતા આવો... આંગણું અમારું પાવન કરવા, તેનના મનના સંતાપને હરવા... नोएगा विघ्नाने पुरवा, वायुदेवता खावो....
भेघकुमारने आह्वान : (२) ॐ ह्रीँ मेघकुमाराय धरां प्रक्षालय प्रक्षालय हूँ फूट् स्वाहा ।। (આ મંત્ર બોલી દર્ભ અથવા ફૂલથી પાણી ભૂમિ ઉપર છાંટવું)
あり
alp
208
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44