SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ શ્રી અંતરિક્ષ પાર્શ્વનાથ મહાપૂજનવિધિ e ॥ अथ श्रीअंतरिक्षपार्श्वनाथ- पूजनविधि ॥ (પંચપરમેષ્ઠિને નમસ્કાર કરી અર્હન્તોના શ્લોક દ્વારા વંદના કરવી.) अर्हन्तो भगवन्त इन्द्रमहिताः, सिद्धाश्च सिद्धिस्थिताः । आचार्या जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः ॥ श्री सिद्धान्तसुपाठका मुनिवरा, रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ AA નીચેનો મંત્ર એક જણ બોલે અને બાકીના બધા ઝીલે, ત્રણ વખત. (१) ॐ ह्रीँ नमो अरिहंताणं (२) ॐ ह्रीँ नमो सिद्धाणं (३) ॐ ह्रीँ नमो आयरियाणं (४) ॐ ह्रीँ नमो उवज्झायाणं (५) ॐ ह्रीँ नमो लोए सव्वसाहूणं (६) ॐ ह्रीं श्रीं अंतरिक्षपार्श्वनाथाय नमः । 1 वायुकुभारने आह्वान: (१) ॐ ह्रीँ वातकुमाराय विघ्नविनाशकाय । महीं पूतां कुरु कुरु स्वाहा ॥ (आमंत्र मोली हर्मना धासथी अथवा मोरनी पींछीथी लूभिनुं प्रभार्जन १२.) (राज: भंडार ताब : त्रिताल) આવો પધારો વાયુદેવતા, પવનદેવતા આવો... આંગણું અમારું પાવન કરવા, તેનના મનના સંતાપને હરવા... नोएगा विघ्नाने पुरवा, वायुदेवता खावो.... भेघकुमारने आह्वान : (२) ॐ ह्रीँ मेघकुमाराय धरां प्रक्षालय प्रक्षालय हूँ फूट् स्वाहा ।। (આ મંત્ર બોલી દર્ભ અથવા ફૂલથી પાણી ભૂમિ ઉપર છાંટવું) あり alp 208
SR No.600326
Book TitleAntriksha Parshwanath Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorSarvodaysagar, Udayratnasagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages44
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy