Book Title: Anekant 2000 Book 53 Ank 01 to 04
Author(s): Jaikumar Jain
Publisher: Veer Seva Mandir Trust
View full book text
________________
अनेकान्त/३२ २७ ज सवण सत्थाण भडणवासियरणकामसत्थाण ।
परदोमाणं च तहा अणन्थदडो हवे चरिमो।। कार्तिकेयानु , ३४८ २८ चित्तकालुष्यकृत्कामहिसाद्यर्थश्रुतश्रुतिम् ।
न दु श्रुति चान्वियात् ।। सागारधर्मा , ५/९ २९ क्षितिसलिलदहन पवनारभ विफलं वनस्पतिच्छेदम् ।
सरणं सारणमपि च प्रमादचर्या प्रभाषन्ते ।। रत्नकरण्डश्रा, ८०
३० सर्वार्थसिद्धि, ७/२१ ३१ भूखननवृक्षमोट नशाड्वलदलनाम्बुसेचनादीनि ।
निष्कारण न कुर्याद्दलफलकुसुमोच्चयानपि च ।। पुरुषार्थसि . १४३ ३२ सागारधर्मामृत. ५/१०-११ ३३ कार्तिकेयानुप्रेक्षा. ३४७ ३४ सर्वानर्थप्रथम मथनं शौचस्य सम मायाया ।
दूरात्परिहरणीय चौर्यासत्यास्पद द्यूतम् ।। पुरुषार्थसि . १४६ ३५ तत्त्वार्थसूत्र, ७/३२ ३६ मुञ्चेत्कन्दर्पकौत्कुच्यमौखर्याणि तदत्ययान् ।
असमीक्ष्याधिकरण सेव्यार्थाधिकतामपि ।। सागारधर्मा . ५/१२
तथा द्रष्टव्य इसकी ज्ञानदीपिका नामक स्वोपज्ञ सस्कृत पञ्जिका। ३७ पुरुषार्थसिद्धयुपाय, १४७ ३८ तत्त्वार्थराजवार्तिक. ७/२१ (अनर्थक चंक्रमणादि विषयोपसेवनं च निरर्थक
न कर्तव्यमित्यतिरेकनिवृत्तिज्ञापनार्थ मध्येऽनर्थदण्डवचनं क्रियते।)
- सम्पादक “जैन प्रचारक" जैन बालाश्रम, दरियागंज. नई दिल्ली

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231