________________
अनेकान्त/३२ २७ ज सवण सत्थाण भडणवासियरणकामसत्थाण ।
परदोमाणं च तहा अणन्थदडो हवे चरिमो।। कार्तिकेयानु , ३४८ २८ चित्तकालुष्यकृत्कामहिसाद्यर्थश्रुतश्रुतिम् ।
न दु श्रुति चान्वियात् ।। सागारधर्मा , ५/९ २९ क्षितिसलिलदहन पवनारभ विफलं वनस्पतिच्छेदम् ।
सरणं सारणमपि च प्रमादचर्या प्रभाषन्ते ।। रत्नकरण्डश्रा, ८०
३० सर्वार्थसिद्धि, ७/२१ ३१ भूखननवृक्षमोट नशाड्वलदलनाम्बुसेचनादीनि ।
निष्कारण न कुर्याद्दलफलकुसुमोच्चयानपि च ।। पुरुषार्थसि . १४३ ३२ सागारधर्मामृत. ५/१०-११ ३३ कार्तिकेयानुप्रेक्षा. ३४७ ३४ सर्वानर्थप्रथम मथनं शौचस्य सम मायाया ।
दूरात्परिहरणीय चौर्यासत्यास्पद द्यूतम् ।। पुरुषार्थसि . १४६ ३५ तत्त्वार्थसूत्र, ७/३२ ३६ मुञ्चेत्कन्दर्पकौत्कुच्यमौखर्याणि तदत्ययान् ।
असमीक्ष्याधिकरण सेव्यार्थाधिकतामपि ।। सागारधर्मा . ५/१२
तथा द्रष्टव्य इसकी ज्ञानदीपिका नामक स्वोपज्ञ सस्कृत पञ्जिका। ३७ पुरुषार्थसिद्धयुपाय, १४७ ३८ तत्त्वार्थराजवार्तिक. ७/२१ (अनर्थक चंक्रमणादि विषयोपसेवनं च निरर्थक
न कर्तव्यमित्यतिरेकनिवृत्तिज्ञापनार्थ मध्येऽनर्थदण्डवचनं क्रियते।)
- सम्पादक “जैन प्रचारक" जैन बालाश्रम, दरियागंज. नई दिल्ली