________________
अनेकान्त/३१ १२ जो उवएसो दिज्जदि किसि पसुपालणवणिज्जपमुहेसु ।
पुरमित्थीसजोए अणत्थदण्डो हवे विदिओ।। कार्तिकेयानु ३४५ १३ सागारधर्मामृत. ५/७ ___ परशुकृपाणखनित्रज्वलनायुधशृंखलादीनाम्।
वधहेतूना दानं हिसादान ब्रुवन्ति बुधा ।। रत्नकरण्डश्रा . ७७ १५ सर्वार्थसिद्धि, ७/२१ १६ पुरुषार्थसिद्धयुपाय, १४४ १७ हिसादान विषास्त्रादिहिसांगस्पर्शनं त्यजेत् ।
पाकाद्यर्थ च नाग्न्यादि दाक्षिण्याविषयेऽर्पयेत् ।। सागारधर्मामृत, ५/८ १८ मज्जारपहुदिधरणआउहलोहादिविक्कण ज च ।
लक्खाखलादिगहण अणत्थदडो हवे तुरिओ।। कार्तिकेयानु . ३४७ वधबन्धच्छेदाढेषाद्रागाच्च परकलत्रादे । आध्यानमपध्यान शासति जिनशासने विशद ।। रत्नकरण्डश्रा , ७८
सर्वार्थसिद्धि, ७/२१ २१ परदोसाण वि गहण परलच्छीण समीहण ज च।
परइत्थी अवलोओ परकलहालोयण पढम ।। कार्तिकेयानु . ३ 66 २२ उभयमप्येतदपध्यानम्। चारित्रसार. १७१/३ २३ पापर्धिजयपराजय सगरपरदारगमनचौर्याद्या ।
न कदाचनापि चिन्त्या पापफल काल ह्यपध्याने ।। पुरुषार्थ सि . १४१ आरभसगसाहसमिथ्यात्वद्वेषरागमदमदनै ।
चेत कलुषयता श्रुतिरवधीना दुःश्रुतिर्भवति ।। रत्नक , ७९ २५ सर्वार्थसिद्धि, ७/२१ २६ रागादिवर्धनाना दुष्टकथानामबोधबहुलानाम् ।
न कदाचन कुर्वीत श्रवणार्जनशिक्षणादीनि ।। पुरुषार्थसि . १४५