Book Title: Anekant 1942 Book 04 Ank 01 to 12
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 640
________________ प्राचार्य जिनसेव और उनका परिषय थत.. रविषण-पत्रपुरासके कर्ता। बराङ्गनेव सायंगाचरितार्थबार। जटा-सिंहनन्दि-परागचरितके कर्ता कस्यानोत्पादयंदगाढमनुरागं स्वगोमं ॥३५॥ शान्त-पूरानाम शाँतिषण होगा। इनकी उत्प्रेक्षा शान्तस्यापि च वक्रोक्ता रम्योरप्रेक्षाबलान्मनः। अलंकारसे युक्त वक्रोक्तियोंकी प्रशंसा की गई। इनका कस्य नोडाटितेऽन्वय रमणीयऽनुरंजयेत . कोर काव्य-अन्य होमा। योऽशेषोक्तिविशेषेषु विशेषः पद्यगवयोः । विशेषवादी-नके किसी ऐसे ग्रन्थकी ओर संकेत है विशेषवादिना तस्य विशेषत्रयवादिनः॥३०॥ जो गद्यपद्यमयी और जिनकी उक्तियोंमें बहत विशेषता प्राकृपारं यशो लोके प्रभाचन्द्रोदयोम्बलम् । है। वादिराजरिने भी अपने पार्श्वनाथचरितमें इनका गुरोः कुमारसेनस्प विचरत्यजितात्मकम् ॥ १८॥ स्मरण किया है और कहा है कि उनकी रचनाको सुनकर जितात्मपरलोकस्य कवीनां चातिनः । अनायास ही पंडितजन विशेषाभ्युदयको प्राप्त कर लेते हैं। वीरसेनगुरोः कीतिरकलंकावभारते ॥ ३४॥ कुमारसेन गह-चन्द्रोदयके कर्ता प्रभाचटके२ यामिताभ्युदये पाश्वजिनेन्द्रगुगामस्ततिः। स्वामिनो जिनसेनस्य कीनि:संकीर्तयत्यसो..-प्रथम सर्ग कारण जिनका यश उज्ज्वल हुना। प्रभाचन्द्र के गुरु। बीरसेन गह-कवियोक चक्रवती। प्रयःकमात्केवलिनो जिनात्परे द्विषष्टिवर्यान्तरभाविनोऽभवन् । मिनसेनस्वामी-उस पाश्र्वाभ्युदयकं कर्ता जिम में तत: परे पंच समस्तपूर्विणस्तपोधना वर्षशतान्तरे गताः॥२२॥ पार्श्वजिनेन्द्र के गुणोंकी स्तुति है। ध्यशीतिके वर्षशतेऽनुरूपयुग्दशेष गीता दशपूर्विणः शते। प्रागे हम हरिवंशके प्रारम्भके और अन्तके वे अंश दयेच विशेऽजमतोऽपिपंच शतेच साशदशकेचतम निः॥२॥ देने है जिनका इस लेख में उपयोग किया गया है गुरुः सुभद्रो जयभद्रनामा परो यशोवाहुरनम्तरस्ततः। जीवसिद्धिविधायीह कृतयुक्त्यनुशासनं । वचः समन्तभद्रस्य वीरस्येव विज़म्भते ॥२०॥ महाईलोहार्यगुरुम ये दधुः प्रसिदमाचारमहासमत्र ते ॥१४॥ महातपोभूद्विनयंधरः श्रुतामृषिश्रुति गुप्तिपदादिकां दधन् । जगत्प्रसिद्धबोधस्य वृषभस्येव निस्तुषाः ।। मुनीश्वरोऽन्य:शिवगुतिसंशको गुणैःस्वमईदलिरप्यषात्पदम्।।२५ बोधयंति सतां बुद्धि सिद्धसेनस्य सूक्तयः ॥ ३०॥ समंदरायोऽपि च मित्रवीरवि (१) गुरू तथान्यौ बलदेवमित्रकी। इंद्रचंद्रार्कजैनेन्द्रव्याडिव्याकरणेक्षिणः । विवर्षमानाय त्रिरस्नसंयुत: भियान्वित: सिहवलब वीरवित् १६ देवस्य देववन्यस्य न वन्द्यते गिरः कथं ॥३०॥ स पासेनो गुणपनवं भद्गुणामणीक्षपदादिहस्तकः। बजसूरविचारिण्यः सहेलोधमोक्षयोः । सनागहस्ती जितदानाममृत्स नदिषेण: प्रभुदीपसेनकः ॥२०॥ प्रमाणं धर्मशास्त्राणां प्रवक्तृणामिवोक्नयः॥३२॥ महासेनस्य मधुग शीलालंकारवारिणी। नपाधनः श्रीधरमननामक: सुधर्मसेनोऽपि च सिहसेनकः । कथा नवर्णिता केन वनितेव सुलोचना ॥ ३३ ॥ सुनन्दिषेणेश्वरसेनको प्रभू सुनन्दिघेणाभयसेननामको ॥२८॥ कृतपद्मोदयोद्योता प्रत्यां परिवर्तिता। ससिद्धसेनोऽभयभीमसनको गुरू परौ तौ जिनशान्तिपेशकी। मति:काव्यमयी लोक रवेरिव रवे: प्रिया ॥ ३४ ॥ अवाषटखंडमस्खंडितस्थिति: समस्तसिद्धान्तमपत्त योऽर्चत:२६ दधार कर्मप्रति च श्रुति च यो जिताचासिर्जयसेनसद्गुरुः , विशेषादिगीगुम्फभवणारबुद्धयः । प्रसिद्धवैयाकरणप्रभाववानशेषरावान्तसमुद्रपारगः ॥३०॥ अक्लेशादधिगच्छन्ति विशेषाभ्युदयं बुधाः ॥ २६ तदीयशिष्योऽमिनसेनसद्गुरुः पविश्यबाटावाबीनदी। २ प्रादिपुराणके कर्ता जिनसेनने भी इन प्रभाचन्द्रका जिनेन्द्रसच्छासनवत्सलात्मना तपोमतावर्षशतापिजीविना॥ स्मरण किया है सुशास्त्रदानेन वदान्यतामुना बदाम्यमुस्येन भुवि प्रकाशिता। चन्द्राशुशुभ्रयशसं प्रभाचन्द्रकवि स्तुवे। पदग्रजोधर्मसहोदः शमी समग्र धर्म वाचविह॥१२॥ कृत्वा चन्द्रोदयं येन शश्वदाहादितं जगत् ॥ तपोमयीं कीर्तिमशेषदिन यः सबभौ कौतितकीर्तिवः ।

Loading...

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680