Book Title: Ajitnath Vandanavali
Author(s): Dharnendrasagar
Publisher: Simandharswami Jain Mandir Khatu Mehsana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(३)
जयश्रीर्गर्भगे मातुर्यत्रा भूदत्रदेवने ।
श्रीमत्तारण दुर्गस्थं श्रीमन्तमश्रितं श्रिनम् । जगज्जैत्रेण मोहनाश्रितं तं संस्तुवे
Acharya Shri Kailassagarsuri Gyanmandir
तिष्ठापयिषिते चात्र श्री चौलुक्यमहीपतेः ॥१॥
३७
For Private And Personal Use Only
मुदा ॥२॥
॥ युग्मम् ॥
अशक्त पकौ तव नाथ संस्तवे सुरेश्वराद्या अपि नूनभासते । न तेऽपि कुर्वन्ति तं स्त्रशक्तिः शिवाशयेतीह ममापि सुद्यमः ॥३॥ विधायमाना भगवन् गुणानां स्तुतिस्तवाल्याऽपि ददात्यभीष्टम् । सुधा यदल्याsपि निपीयमाना नीरोगतां प्राणभृतां तनोति ॥४॥ अनन्तं ते ज्ञानं न पथि वचसां नापि च सुखं
न गम्यं ते रूपं न तव चरितस्याप्युपमितिः । गुणास्तेऽनन्तत्राज्जिन न विषया वाङ्मनसया
र्न शक्यं स्तोत्रं तत्तव तदपि यत्नोऽत्रफलवान् ||५|| न विश्वासः प्रोक्तं यनिश्विल विदा शुद्धमनसां भवेन्मोहप्रस्तो न पुनरखिलं वेदितुमलम् । त्वदन्यो नामोहः प्रभवति तवैवागम निधि
भजन्ते याथात्म्यास्फलमपिलाभन्ते च कृतिनः ॥६॥
नैकोऽपि दृश्यते सुरान्तेरेषु यः
स्फुरन्त्यनन्ता अपि ते गुणास्त्वयि । सुरमा येवोऽपि नन्दने भवन्ति सैकोऽपि मरौ किमाप्यते ||७|| न शस्यते कैः स कुमारभूपतिस्तवात्त तीर्थामर वृक्षरोपणात् । सतां भत्र क्लेशजदुः स्थताभयं जहारयो मुक्तिगमी भवद्वयात् ||८||

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143