________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(३)
जयश्रीर्गर्भगे मातुर्यत्रा भूदत्रदेवने ।
श्रीमत्तारण दुर्गस्थं श्रीमन्तमश्रितं श्रिनम् । जगज्जैत्रेण मोहनाश्रितं तं संस्तुवे
Acharya Shri Kailassagarsuri Gyanmandir
तिष्ठापयिषिते चात्र श्री चौलुक्यमहीपतेः ॥१॥
३७
For Private And Personal Use Only
मुदा ॥२॥
॥ युग्मम् ॥
अशक्त पकौ तव नाथ संस्तवे सुरेश्वराद्या अपि नूनभासते । न तेऽपि कुर्वन्ति तं स्त्रशक्तिः शिवाशयेतीह ममापि सुद्यमः ॥३॥ विधायमाना भगवन् गुणानां स्तुतिस्तवाल्याऽपि ददात्यभीष्टम् । सुधा यदल्याsपि निपीयमाना नीरोगतां प्राणभृतां तनोति ॥४॥ अनन्तं ते ज्ञानं न पथि वचसां नापि च सुखं
न गम्यं ते रूपं न तव चरितस्याप्युपमितिः । गुणास्तेऽनन्तत्राज्जिन न विषया वाङ्मनसया
र्न शक्यं स्तोत्रं तत्तव तदपि यत्नोऽत्रफलवान् ||५|| न विश्वासः प्रोक्तं यनिश्विल विदा शुद्धमनसां भवेन्मोहप्रस्तो न पुनरखिलं वेदितुमलम् । त्वदन्यो नामोहः प्रभवति तवैवागम निधि
भजन्ते याथात्म्यास्फलमपिलाभन्ते च कृतिनः ॥६॥
नैकोऽपि दृश्यते सुरान्तेरेषु यः
स्फुरन्त्यनन्ता अपि ते गुणास्त्वयि । सुरमा येवोऽपि नन्दने भवन्ति सैकोऽपि मरौ किमाप्यते ||७|| न शस्यते कैः स कुमारभूपतिस्तवात्त तीर्थामर वृक्षरोपणात् । सतां भत्र क्लेशजदुः स्थताभयं जहारयो मुक्तिगमी भवद्वयात् ||८||