________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
कुमारपालस्य कथं न मित्रं गोविन्द सङ्घाधिपति भवेत्सः । ग्रीष्मे फलौ म्लेच्छदवाग्नि तापैस्तन्पयस्त बिम्बा-पगमेन शुष्कम् ।।९।। पुण्यमं तस्य नवत्व देतद्विम्ब प्रतिष्ठापन तस्तदथैः । जलप्रवाहैः किल योऽभिषिच्य प्रभोऽधुना पल्लवयाश्चकार ॥१०॥
॥ युग्मम् ॥ श्रीहेमचन्द्र गुरुमिदव गुणैः परं न
श्रीसोमसुन्दर गुरु प्रभवोऽनु कुर्युः । किं तु त्वदीय नव बिम्ब महाप्रतिष्ठा
कृत्यैरवीश दलितोय कलि प्रभावैः ॥११।। प्रभौ तवैतैविविध प्रतिष्ठामहोत्सवै नेत्तपथं प्रपन्नैः । जनिव्रत ज्ञान महान पुराणान् प्रत्येति कस्तान्न स चेतनोऽपि ॥१२॥ भवाम्बुधेस्तारणतो द्विधाऽरिभीति क्षितेस्तारण दुर्ग एषः । संसर्गतृस्ते त्यामवाजितेश नगोप जज्ञे किल सान्वयायः ॥१३।। संसार तृष्णोग्र कषायतापचिराजिता दृष्टमल प्रणाशैः । अस्तिभिर्नायक भावतीर्थमाराधितं मुक्तिमिदं तनोति ।।१४।। द्विधापि शत्रून् जितशत्रु जन्माजित्वा भवान्नि तिमाप युक्तम् । ख्यातस्तु चित्रं विजयाङ्गजोऽपि भक्तेषु भूमिर्विजयोद्भवस्य ।।१५।। कथं नु सम्यक् तव दर्शनाय बुधा यतन्तेऽपि तपस्कियाऽध्येः । जातं हि तद्यस्य न तस्य रूपं विलोकते कश्वन लोचनाभ्याम् ॥१६॥ अनादि मिथ्यात्व तमः प्रणाशतः सुतत्व रत्न प्रकार प्रकाशतः । शिवप्रदं तात जगत्सुखाकरं त्वमागमं दीपमदीदिपः स्थिरम् ॥१७॥ अनन्तमोह प्रभवं निरस्य विकल्प जालं भवपातहेतुम् । त्वदामार्था मृतपान शर्मलीनं मनो मेऽस्तु तव प्रासादात् ॥१८॥
For Private And Personal Use Only