________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थेष्टेऽदृष्ट प्रतिभुवि विभौशक्नुयां नातिगन्तुं
मोहस्याज्ञां स च तनुमतामईनैक स्वभावः । औदासीन्यं भजसि भगवंश्च तदाऽऽज्ञावशेऽजा
नन्वत्राणे त्रिजगति कथं तद्भविष्याम्यहंही ॥१९॥ भवता यद्यपि सन्ति तेऽत्र बहवः प्रोढाः सुरेशादेया ।
रङ्क न्यस्य तथापि मामपिबिभोपालयत्वचिन्ताऽध्वनि मीष्मग्रीष्मखरात कादित तनूना सारतोऽद्रिन यथा
शैत्यं प्रापयतेभ्बुदः किमु तथा नो वालुकायाः कणान् ॥२०॥ मोहेनास्मि वशीकृतो जिन भजे सम्यक्त्वाज्ञांनचेत्
कोदोषममतत्ततैव महिमा ह्येवं कलङ्क श्रयेत् । भूतेन अहिली कृतोन कुरुते तत्सैवकः काऽपि चे द्वत्ताज्ञां
किल दूषणं सुमहतस्तन्मान्त्रिकस्येव यत् ॥२१॥ तत्त्वं श्रीअजित प्रसीद तमरिं निर्जित्य मोहं तत,
स्तायिन्मोचयमां पदं नयनिजस्वं सेवकम् मुक्तिकम् । कि तस्य प्रभुता प्रभोर्न वदते भक्तस्य योवाच्छितं
युक्तातेऽर्ह विचारणा ननु जगत्राणैकसन्धामृतः ।।२२।। किं भक्तः स नयः प्रभुं वशयितुं शक्नोति भक्त्याऽऽभवन् तदर्थये तात मुहुर्मुहस्त्वां त्रैलोक्य चिन्तामणिमेकमेवम् । प्रदेहि किञ्चिन्मम तत्पुनर्न येनार्थये त्वामपरं च नाथ ॥२३।। न कः स्तुते तारणदेवि भक्तविपत्सरित्तारण कर्मठे त्वाम् । पासि प्रतीता रणनिजितारिया तीर्थमेतज्जिन भक्ति काश्चि ॥२४॥ एवं तारणदुर्गभूषणमणेः कृत्वास्तवं ते मुदा
दृष्टवा प्रारमुनि सुन्दर स्तुतितती बालस्वभावदूकम् । याचे श्रीअजितप्रभो भवरिपु क्षेपाज्जय श्री प्रदा
शुद्धां बोधिरमानन्तम चिरात्छेयो लभेऽहंयया ॥२५॥
For Private And Personal Use Only