________________
Shri Mahavir Jain Aradhana Kendra
३६
www.kobatirth.org
(कलश)
कल सकल लोकालोक लोकन विमल केवललोचन, आनंदघनपद कीदजलदोयमहितवन विरोचनः । श्री अजित इत्थं मुदावाचक पुण्यशीलगणि स्तुतः । संभवतु भूरि विभूतये भवतामनन्त महोयुतः ||८||
Acharya Shri Kailassagarsuri Gyanmandir
(२) जन्माभिषेकसमये मेरौ शकेन्द संदब्धा:
जय
त्रिभुवनाधीश ! जय विश्वैकवत्सल ! | जय पुण्यलतोद्भेद-नवांबुद ! जगत्प्रभो ! ||१|| स्वामिन् ! विमानाद्विजया - दवतीर्णोऽसि भूतले । इदं जगत् प्रीणयितुं, सरिदोघ इवाऽचलात् ||२||
बीजं मोक्षद्रुमस्येव स्वामिन्नाऽऽजन्मसिद्धंते,
त्वत्पादपद्म भगवन्निजमैश्वर्यं
ज्ञानत्रितयमुज्जवलम् 1 शीतलत्वमिवांऽमसः || ३||
ये त्वां त्रिभुवनाधीश ! धारयते सदा हृदि । संमुखीना : श्रियस्तेषा मादर्श प्रतिबिंबवत् ||४|| उल्बणैर्बाध्यमानानां कर्मरोगैः दिष्टया त्वमगदंकार प्रतीकार त्वदर्शन सुधा सारा-स्वा दत्य मरुपांथा इव वयं न तृप्यामो रथः सारथिनेवाऽद्य कर्ण धारेण नौवि 1 पथां व्रजतु लोकोऽयं त्वया नेत्रा जगत्पते ॥७॥
शुश्रूषा -- समयाऽधिगमेन नः । कृतार्थमधुनाऽभवत् ॥ ८॥
शरीरिणाम् । करोsभवः 11411 त्रिजगत्पते ! |
मनागपि ॥६॥
For Private And Personal Use Only