Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

Previous | Next

Page 703
________________ 663 भुजितब्बं । यो परिभुजेय्य आपत्ति दुक्कटस्स । अनुजानामि, भिक्खने, तिकोटिपरिसुद्धं मच्छमंसं-अदि असुत्तं अपरिसंकितं" ति ।' एक समयं भगवा वेसालियं विहरति महावने कूटागारसालायं । तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञाता लिच्छवी०..... । एकमन्त निसिन्नं खो सीहं सेनापति भगवा धम्मिया कथाय सन्दरसेवा समादपेत्वा सम्पहंसेत्वा समुत्तेजेत्वा उठायासना पक्कामी ति । २ :२: Grhapati Upāli एवं मे सुतं । एकं समयं भगवा नालन्दायं विहरति पावारिकम्बवने । तेन खो पन समयेन निगण्ठो नातपुत्तो नालन्दायं पटिवसति महतिया निगण्ठपरिसाय सद्धि । अथ खो दीघतपस्सी निगण्ठो नालन्दाय पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिकान्तो येन पावा रिकम्बवनं येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अहासि । एकमन्तं ठितं खो दीघतपस्ति निगण्ठं भगवा एतदवोच-“संविज्जन्ति खो, तपस्सी, आसनानि ; सचे आकसि निसीदा" ति । एवं वुत्ते दीघतपस्सी निगण्ठो अञ्जतरं नीचं आसनं गहेवा एकमन्तं निसीदि । एकमन्तं निसिन्नं खो दीघतपस्सि निगण्ठं भगवा एतदवोच-“कति पन, तपस्सि, निगण्ठो नातपुत्तो कम्मानि पभ्ञापेति पापस्स कम्मस्स किरियाय यापस्स कम्मस्स पवत्तिया" ति ? " न खो, आवुसो गोतम, आचिण्णं निगण्ठस्स नातपुत्तस्स 'कम्म, कम्म' ति पापेतुं ; 'दण्डं, दण्ड' ति खो, आवुसो गोतम, आचिण्णं निगण्ठस्स नातपुत्तस्स पञापेतुं" ति । "कति पन, तपस्सि, निगण्ठो नातपुत्तो दण्डानि पञापेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया' ति ? ___ "तीणि रखो, आवुसो गोतम, निगण्ठो नातपुत्तो दण्डानि पञआपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया ति, सेय्यथीदं-कायदण्डं, वचीदण्डं, मनोदण्ड" ति । "किं पन, तपस्सि, अञ्जदेव कायदण्ड, अझं वचीदण्डं, अनं मनोदण्ड" ति ? "अञ्चदेव, आवुसो गोतम, कायदण्डं, अनं वचीदण्डं, अनं मनोदण्डं" ति । "इमेसं पन, तपस्सि, तिण्णं दण्डानं एवं पटिविभत्तानं एवं पटिविसिट्टानं कतम दण्डं निगण्ठो नातपुत्तो महासावज्जतरं पञआपेति पापस्त... पवत्तिया, यदि वा कायदण्डं, यदि वा वचीदण्डं, यदि वा मनोदण्डं" ति? १. विनयपिटक, महावग्ग पालि, ६-१६; ३१-३५, पृ० २४८ से २५२। २. सुत्तपिटके, अंगुत्तरनिकाय पालि, अट्टकनिपात, महावग्गो, सीहसुत्तं, ८-२-२, पृ० २९३ से ३००।

Loading...

Page Navigation
1 ... 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804