Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

Previous | Next

Page 709
________________ 669 "दीघरत्तं खो ते, गहपति, निगण्ठानं ओपानभूतं कुलं येन नेसं उपगतानं पिण्डक दातब्बं मओय्यास्सी" ति । "इमिनापाहं, भन्ते, 'एसाह, भन्ते, ततियं पि..."सरणं गतं" ति । अथ खो भगवा उपालिस्स गहपतिस्स अनुपुब्धि कथं कथेसि, सेय्यथीद-दानकथं सोलकथं सग्गकथं, कामानं आदीनवं ओकारं सङ्किलेसं, नेक्खम्मे आनिसंसं पकासेसि । यदा भगवा अासि उपालिं गहपति कल्लचित्तं मुदुचित्तं विनीवरणचितं, उदग्गचित्तं, पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि-दुक्खं, समुदयं, निरोधं, मग्गं । सेय्यथापि नाम सुद्धं वत्थं अपगतकालकं सम्मदेव रजनं पटिग्गण्हेय्य एवमेव, उपालिस्स गहपतिस्स तस्मि एव आसने विरजं वीतमलं धम्मचक् उदपादि-यं किञ्चि समुदयधम्म सब्बं तं निरोधधम्म' ति । अथ खो उपालि गहपति दिधम्मो पत्तधम्मो विदितधम्मो परियोगाल्हधम्मो तिण्णविचिकिच्छो विगतकथङ्कथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदोच-"हन्द च दानि मयं, भन्ते, गच्छाम, बहुकिच्चा मयं बहुकरणीया" ति । “यस्सदानि त्वं, गहपति, कालं मञ्जसी" ति अथ खो उपालि गहपति भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन सकं निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा दोवारिक आमन्तेसि-"अज्जतग्गे, सम्म, दोवारिक, आवरामि द्वारं निगण्ठानं निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खून भिक्खूनीनं उपासकानं उपासिकानं । सचे कोचि निगण्ठो आगच्छति तमेनं त्वं एवं वदेय्यासि–'तिट्ठ, भन्ते, मा पाविसि । अज्जतग्गे उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो। आवटं द्वारं निगण्ठान निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खूनं भिक्खूनीनं उपासकानं उपासिकानं । सचे ते, भन्ते, पिण्डकेन अत्थो, एत्थेव तिट्ठ, एत्थेव ते आहरिस्सन्ती", ति । “एवं, भन्ते" ति खो दोवारिको उपालिस्स गहपतिस्स पच्चस्सोसि । अस्सोसि खो दीघतपस्सी निगण्ठो-“उपालि किर गहपति समणस्स गोतमस्स सावकत्तं उपगतो" ति । अथ खो दीघतपस्सी निगण्ठो येन निगण्ठो नातपुत्तो तेनुपसङ्कमि ; उपसङ्कमित्वा निगण्ठं नातपुत्तं एतदवोच-"सुतं मेतं, भन्ते, उपालि किर गहपति समणस्स गोतमस्स सावकत्तं उपगतो" ति । _ "अट्टानं खो एतं, तपस्सि, अनवकासो यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगच्छेय्य । ठानं च खो एतं विज्जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं तस्यगच्छेय्या" ति । दुतियं पि खो दीघतपस्सी निगण्ठो पे०." ततीयं पि खो दीघतपस्सी निगण्ठो निगण्ठं नातपुत्तं एतदवोच-सुत्तं मेतं, भन्ते, उपालिस्स गहपतिस्स सावकत्तं उपगच्छेश्या ति ।

Loading...

Page Navigation
1 ... 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804