Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

View full book text
Previous | Next

Page 769
________________ सो चे अत्थो च धम्मो च कल्याणो न पापको भोतो चे वचनं सच्चं सुहतो वानरो मया ॥ १७ ॥ अत्तनो चेहि वादस्स अपराधं विजानिय न मं त्वं गरहेथ्यासि, भोतो वावोहि तादिसो ॥ १८ ॥ इस्सरो सब्बलोकस्स सचे कप्पेति जीवितं कल्याणपापकं निदेसकारी पुरिसो इस्सरो तेन लिप्यति ॥१९॥ स चे अत्यो च धम्मो च कल्याणो न च पापको saoयसनभावञ्च भोतो चे वचनं सच्चं सुहतो वानरो मया ॥२०॥ अत्तनो चे हि वादस्स अपराधं विजानिय न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो ॥ २१ ॥ सचे बेकहेतु सुखदुक्खं निगच्छति, पोरानकं कतं पापं तं एसो मुच्चते इणं, पोरानकं इणमोक्खो, विवध पापेन लिप्यति ॥ २२ ॥ सोचे अत्यो च धम्मो च कल्याणो न च पापको मोतो च वचनं सच्चं सुहतो वानरो मया ॥२३॥ अत्तनो चे हि वादस्स अपराधं विजा निय न मं त्वं गरहेय्यासि, मोतो वादो हि तादिसो ॥ २४ ॥ चतुन्नं एवं उपादाय रूपं सम्भोति पाणिनं यतो च रूपं सम्भोति तत्थेव अनुपगच्छति ॥ २५ ॥ इधेव जीवति जीवो पेच्च पेच्च विनरस ति, उच्छिज्जति अयं लोको ये बाला ये च पण्डिता उच्छिज्जमाने लोकस्मिं विवध पापेन लिप्यति ॥ २६ ॥ कम्मं सोचे अत्यो च धम्मो च कल्याणो न च पापको मोतो चे वचनं सच्चं सुहतो वानरो मया ॥ २७॥ अत्तनो चे हि वादस्स अपराधं विजा निय न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो ॥ २८ ॥ आहु खत्तविधा लोके बाला पण्डितमानिनो मातरं पितरं हजे अयो जेटुं पि भातरं हनेय्य पुत्ते च दारे च अथो चे तादिसो सिया ॥ २९ ॥ 729

Loading...

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804