Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers
View full book text
________________
730
यस्स रुक्खस्स छायाय निसीदेय्य सयेय्य वा म तस्स साखं भजेय्य, मित्तदूभी हि पापको ॥३०॥ अथ अत्थे समुप्पन्ने समूलं अपि अम्बहे अत्थो मे सम्बलेनति सुहतो वानरो मया ॥३१॥ सोचे अत्यो च धम्मो च कल्याणो न च पापको भोतो चे वचनं सच्चं सुहतो वानरो मया ॥३२॥ अत्तनो चे हि वादस्स अपराधं विजानिय न मं त्वं गरहेय्यासि, मोतो वादो हि तादिसो ॥३३॥ अहेतुवादो पुरिसो यो च इस्सरकुत्तिको पुम्बेकती च उच्छेदी यो च खत्तविधो नरो, एते असप्पुरिसा लोके बाला पण्डितमानिनो, करेय्य तादिसो पापं अथो अनं पि कारये, असप्पुरिससंसग्गो दुक्खन्तो. कतुकुद्रयो ॥३४-३५॥ उरम्मरूपेन वाकासु पुब्बे असंकितो अजयूथं उपेति, हन्त्वा उराणिं अजियं अजं च चित्रासयित्वा येन कामं पलेति ॥३६॥ तथाविधेके
समणब्राह्मणासे छदनं कत्वा वञ्चयन्ती मनुस्से अनासका
थण्डिलसेय्यका रजोजल्लं
उक्कुटिकप्पधानं परियायभत्तं च अपानकत्तं पापाचरा अरहन्तो वदाना ॥३७॥ एते असप्पुरिसा लोके बाला पण्डितमानिनो, करेग्य तादिसो पापं अथो अपि कारये, असप्पुरिससंसगो दुक्खन्तो कटुकुद्रयो ॥३८॥ याहु नत्थि विरियं ति हेतुञ्च अपवदन्ति [ये] परकारं अतकारञ्च ये तुच्छं
समवण्णयु, एते असप्पुरिसा लोके बाला फन्डिनमानिनो, करेय्य तादिसो पापं अथो अअंपि कारये, असप्पुरिससंसग्णो दुक्खन्तो कटुकुद्रयो ॥३९-४०॥

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804