Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

View full book text
Previous | Next

Page 768
________________ 728 स्वायं दित्तो व नदति सुक्कदाठं विदंसयं तव सुत्वा समरिस्स वीतसद्धस्स मम पति ॥ ३ ॥ अहु एस कतो दोसो, यथा भाससि ब्राह्मण, 1 एस भिय्यो पसीदामि वस ब्राह्मण मा गम ॥ ४ ॥ सब्बसेतो पुरे आसि, ततोपि सबलो अहु । सब्बलोहितको दानि कालो पक्कितुं मम ॥ ५ ॥ अन्भन्तरं पुरे आसि ततो मज्भे ततो बहि पुरा निद्धमना होति सयं एव चजं अहं ॥ ६ ॥ वीतसद्धं न सेवेय्य उदमानं व अनोदकं वारि कद्दमगन्धिकं ॥७॥ अपसन्नं विवज्जये सचे पि नं अनुखणे पसन्नं एव सेवेय्य, पसन्मं पथिरुपासेय्य रहदं व उदकत्थिको ||८|| भजे भजन्तं पुरिसं अभजन्तं न भाजये, असप्पुरिसधम्मोसो यो भजन्तं न भाजति ॥९॥ यो भजन्तं न भजति सेवमानं न सेवति स बे मनुस्सपापिट्ठो मिगो साखस्तितो यथा ॥१०॥ अच्चा भिक्खण संसग्गा असमोसरणेन च एतेन मित्ता जीरन्ति अकाले याचनाय च ॥ ११ ॥ तस्मा नाभिक्खणं गच्छे न च गच्छे चिराचिरं कालेन याचं याचेय्य एवं मित्ता न जंरिरे ॥ १२॥ अतिचिरं निवासेव पियो भवति अपियो आमंत खोतं गच्छाम पुरा ते होम अप्पिया ॥१३॥ एवं चे याचमानानं अज्जलिं नावबुज्झसि परिवारकानं सत्तानं वचनं न करोसि नो एवं तं अभियाचाम, पुन कयिरासि परियायं ॥ १४ ॥ एवञ्चे नो विहरतं अन्तरायो न हेस्सति तुम्हं चापि महाराज महं च रटुवडढन । अप्पेव नाम परसेम अहोरत्तानमच्चये ॥ १५॥ भावायमनुवक्तति उदीरणा चे संगत्या अकामा अकरणीयं वा करणीयं वापि कुब्बति अकामकरणीयस्मि कुविध पापेन लिप्यति ॥ १६ ॥

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804