Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers
View full book text
________________
733
Cara prakāra Ke loga "चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविजमाना लोकस्मि । कतमे चत्तारो ?इध भिक्खवे, एकच्ची पुग्गलो अत्तन्तपो होति अत्तपरितापरितापनानुयोगमनुयुत्तो। इध, पन,, भिक्खवे, एकच्चो पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो। इध पन, भिक्खवे, एकच्चो पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो, परन्तपो च परपरितापनानुयोगमनुयुत्तो । इध पन, भिक्खवे, एकच्चो पुग्गलो नेवत्तन्तपो होति नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो। सो नेव अत्तन्तपो न परन्तपो दिठेव धम्मे निच्छातो निबुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति ।
__ "कथं च, भिक्खवे, पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो ? इध, भिक्खवे, एकच्चो अचेलको होति मुत्ताचारो हत्थापलेखनो नएहिभद्दन्तिको नतिभद्दन्तिको नाभिहटं न उद्दिस्सकतं न निमन्तनं सादियति । सो न कुम्भिमुखा पटिग्गण्हाति, न कलोपिमुखा पटिग्गाहाति, न एलकमन्तरं न दण्डमन्तरं न मुसलमन्तरं न द्विन्नं भुञ्जमानानं न गम्भिनिया न पायमानाय न पुरिसन्तरगताय न सङ्कित्तीसु न यत्थ सा उपठितो होति न यत्थ मक्षिका सण्डसण्डचारिनी न मच्छंन प्रसं न सुरं न मेरयं न थुसोदकं पिबति । सो एकागारिको वा होति एकालोपिको द्वागारिको वा होति द्वालोपिको पे०. सत्तागारिको वा होति सत्तालोपिको; एकिस्सा पि दत्तिया यापेति द्वीहि पि दत्तोहि पापेति "पे० "सत्तहि पि दत्तीहि यापेति ; एकाहिकं पि आहारं आहारेति द्वाहिकं पि आहारं आहारेति "पे०."सत्ताहिकं पि आहारं आहारेति । इति एवरूपं अड्ढमासिकं पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरति । सो साकभक्खो पि होति सामाकभक्खो पि होति नीवारभक्खो पि होति दद्दुलभक्खो पि होति हटभक्खो पि होति कणभक्खो पि होति आचामभक्खो पि होति पिञ्जाकभक्खो पि होति तिणभक्खो पि होति गोमयभक्खो पि होति ; वनमूलफलाहारो पि यापेति पवत्तफलभोजी । सो साणानि पि धारेति मसाणानि पि धारेति छवदुस्सानि पि धारेति पंसुकूलानि पि धारेति तिरीटानि पि धारेति अजिनं पि धारेति अजिनक्खियं पि धारेति कुसचीरं पि धारेति वाकचीरं पि धारेति फलकचीरं पि धारेति केसकम्बलं पि धारेति बालकम्बलं पि धारेति उलूकपक्खं पि धारेति ; केसमस्सुलोचको पि होति केसमस्सुलोचनानुयांगमनुयुत्तो; उन्भट्टको पि होति आसनप्पटिक्खित्तो ; उक्कुटिको पि होति उक्कुटिकप्पधानमनुयुत्तो ; कण्टकापस्सयिको पि होति कण्टकापस्सये सेय्यं कप्पेति ; सायततियकं पि उदकोरोहनानुयोगमनुयुत्तो विहरति । इति एवरूपं अनेक विहितं कायस्स आतापनपरितापनानुयोगमनुयुत्तो विहरति। एवं खो, भिक्खवे, पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो।' १-सुत्तपिटके, अंगुत्तरनिकाय पालि, चतुक्कनिपातो, महावग्गो, अत्तन्तपसुत्तं, ४-२०-८, पृ० २१९-२० ।

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804